Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

asthyādiśalyaiḥ sānnaiścadbhuktairatyaśanena ||32||
bhidyate pacyate vā'ntraṃ tacchidraiśca sravanbahiḥ||33||
āma eva gudādeti tato'lpālpaṃ saviḍrasaḥ||33||

tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ||34||
śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoramāvahet||34||

varddhayettadadho nābherāśu caiti jalātmatām||35||
udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ||35||
chidrodaramidaṃ prāhuḥ parisrāvīti cāpare||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asthitṛṇakaṇṭakapāṣāṇadhātuśṛṅgadārvādiśalyaiḥ sānnaiḥsahabhojanena bhuktaiḥ| athavā, atyaśanena-atimātrabhojanena, yadā'ntraṃ bhidyate-sacchidraṃ sampadyate, athavā pacyate-pākaṃ yāti| tacchidraiśca-antracchidrairbhedotpannaiḥ, pākato , bahirāma eva-aparipakva eva, saviḍrasaḥ sravannalpālpameva gudādeti-āyāti| tulyaḥ-sadṛśaḥ, kuṇapagandhenaśavagandhena| tathā picchilaḥ, pītalohitaśca varṇena| śeṣaśca raso-yo gudānnāgacchati, sa jaṭharamāpūryapūrayitvā, ghoraṃ-kaṣṭataraṃ, jaṭharākhyaṃ vyādhiṃ kuryāt| tat-udaraṃ, adho nābhervardhayet-vṛddhiṃ gacchet| vardhiścurādiḥ| tathā, āśu-śīghrameva, jalātmatāṃjalodaratvameti, udriktadoṣarūpaṃ ca| udriktaṃ-adhikaṃ, doṣāṇāṃ-vātapittakaphānāṃ, rūpaṃ-ākṛtiḥ, yasya tadevam| tathā, śvāsatṛḍbhramairvyāptamidamudaraṃ chidrodaraṃ prāhurācāryāḥ| apare tvācāryāḥ parisrāvītyāhuḥ| §11109

Like what you read? Consider supporting this website: