Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atyāśitasya saṅkṣobhādyānayānādiceṣṭitaiḥ||22||
ativyavāyakarmādhvavamanavyādhikarśanaiḥ||23||
vāmapārśvāśritaḥ plīhācyutaḥ sthānādvivarddhate||23||

śoṇitaṃ rasādibhyo vivṛddhaṃ taṃ vivarddhayet||24||
so'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat||24||

krameṇa varddhamānaśca kukṣāvudaramāvahet||25||
śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ||25||
pāṇḍutvamūrcchāchardībhirdāhamohaiśca saṃyutam||26||
aruṇābhaṃ vivarṇaṃ nīlahāridrarājimat||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atitṛptasya narasya yānagamanādiceṣṭitairyaḥ saṅkṣobhastasmāt, tathā'tivyavāyādibhiḥ karśanaiḥ plīhā sthānātsvāśayāt, cyuto vivardhate-viśeṣeṇa vṛddhiṃ gacchati| kimbhūtaḥ plīhā? vāmapārśvāśritaḥ| athavā rasādibhyo dhātubhyaḥ śoṇitaṃ vivṛddhaṃ-vṛddhihetubhiradhikaṃ kṛtvā vṛddhiṃ prāptaṃ, anantaraṃ taṃ-plīhānaṃ svasthānāccyutamacyutaṃ , viśeṣeṇa vardhayet-svapramāṇādādhikyaṃ janayet| saḥ-plīhā, aṣṭhīlevātikaṭhinaḥ prāgbhūtvā, tataḥanantaraṃ, kacchapapṛṣṭhākṛtiḥ krameṇa-na sahasaiva, vardhamānaḥ-ādhikyaṃ gacchan, kukṣau-svīye sthāne, 10 udaraṃ vidadhyāt| kīdṛśam? śvāsādibhirdāhamohaparyantaiḥ saṃyutam| tathā, aruṇābhaṃ-aruṇavarṇam, athavā vivarṇaṃ-aniścitavarṇam, tathā nīlahāridrarājimat evaṃvidhā rājayo vidyante yasmiṃstadevam|

Like what you read? Consider supporting this website: