Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sapūrvarūpāḥ kaphapittemehāḥ krameṇa ye vātakṛtāśca mehāḥ||41||
sādhyā na te, pittakṛtāstu yāpyāḥ sādhyāstu medo yadi nātiduṣṭam||41||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ tṛtīye nidānasthāne pramehanidānaṃ nāma daśamo'dhyāyaḥ||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saha pūrvarūpaiḥ-"svedo'ṅgagandhaḥ"(ślo. 38) ityādibhirvartante'navarataṃ kṛtvā'nubadhyante ye te sapūrvarūpā asādhyāḥ| sarveṣāṃ pūrvarūpāvyabhicāre'pi viśeṣaṇaṃ sākalyaprāpaṇārtham| sarvaiḥ pūrvarūpaiḥ saha ye vartante te kaphamehāḥ pittamehāścāsādhyāḥ, sādhayitumaśakyatvāt| upalakṣaṇaṃ cedam,-apare'pi hi rogāḥ sapūrvarūpāḥ prāyeṇāsādhyā eva| tathā krameṇa kaphānupūrvyā ye vātakṛtā mehāste'sādhyāḥ| nanu, vātakṛtā mehā asādhyā iti prāguktameva, tatkimanena granthena? iti| brūmaḥ| akrameṇa prathamameva ye vātotpannāste tyājyā iti pūrvamuktam| iha tu krameṇa prathamaṃ kaphapramehāstataḥ pittapramehāstataḥ kālena ta eva ye vātapramehāḥ sampannāste pūrvaṃ kaphapramehatvātsādhayitumapi śakyanta ityāśaṅkāyāṃ krameṇa ye vātakṛtāste'sādhyā ityuktam| pittakṛtāstvasapūrvarūpā api yāpyā asamakriyatvāditi prāṅnirdiṣṭam| teṣāṃ yadi medo nātiduṣṭaṃ bhavettadā te'pi yāpyāḥ santaḥ sādhyā bhavanti| medo nātiduṣṭamityanenaitajjñāpayati,-sarvameheṣu medoduṣṭiravaśyaṃbhāvinīti| mehino rājayakṣmiṇaśca keśanakhātivṛddhiḥ kiṭṭabāhulyādbhavati, rogasvabhāvādityanye| vṛttānyupajātisaṃjñāni| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne pramehanidānaṃ nāma daśamo'dhyāyaḥ samāptaḥ|| 10||

Like what you read? Consider supporting this website: