Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

etā bhavanti bālānāṃ teṣāmeva ca bhūyasā||15||
āśrayopacayālpatvādgrahaṇāharaṇe sukhāḥ||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etāḥ-tisro'śmaryo, bālānāmeva bhavanti| tathā ca tantrāntare (suśrute ni. a. 3|11)- "tisro'śmaryo divāsvapnaśīlanādhyaśanaśītasnigdhamadhurāhārapriyatvādbālānāmeva bhavanti|" iti| teṣāṃ ca bālānāṃ jātāstā bhūyasā grahaṇāharaṇe sukhāḥ| grahaṇaṃ-baḍiśādinā, āharaṇaṃśastrādinā, tasmin sukhāḥ-sukhopāyāḥ| atraiva hetumāhaāśrayetyādi| āśrayaḥ-ādhāraḥ, upacayo-vṛddhiḥ, tayoralpatvaṃ, tasmāddhetorbalānāmaśmaryā āśrayo'lpo bhavati, yatrāsāvaśmarī jāyate| ata eva cāśrayānusāreṇopacayo'pyaśmaryā bālānāmalpo bhavati| atastā grahaṇāharaṇe sukhāḥ| mahatāṃ tu yathoktahetvabhāvādgrahaṇāharaṇe duḥkhāvahāḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

turavadhāraṇe| mahatāmeva śukrāśmarī jāyate, na bālānām, tathāvidhasya teṣāṃ śukrasyābhāvāt| kuto jāyate? śukradhāraṇāt-harṣādyudīraṇātsthānacyutasya śukrasya dhāraṇāt| ata evāha-sthānādityādi| yasmātsthānāccyutaṃparibhraṣṭaṃ, bahiramuktaṃ-atyaktaṃ, tadānīṃ vāyurmuṣkayoḥvṛṣaṇayoḥ, antare-madhye, śoṣayati| kiṃ kṛtvā? upasaṅgṛhya,śukraṃ sarvato gṛhītvā| tacca śuṣkaṃ sadaśmarīti bhaṇyate| ca bastirugādikāriṇī| tasyāmutpannamātrāyāṃ-na cirakālotpannāyāṃ, pīḍite-hastādinā'bhibhūte, asminnavakāśeśukrāśmarīsthāne, śukrameti-āgacchati, tathā vilīyate ca, iti caśabdo luptanirdiṣṭo bodhyaḥ| viśeṣeṇa līyate-tatraiva suṣṭhu śliṣyate, kaṭhinatvāt|

Like what you read? Consider supporting this website: