Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mudgakodravajūrṇāhvakarīracaṇakādibhiḥ||46||
rūkṣaiḥ saṅgrāhibhirvāyuḥ sve sthāne kupito balī||46||
adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan||47||

purīṣaṃ vātaviṇmūtrasaṅgaṃ kurvīta dāruṇam||47||
tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet||48||
ādhmānamudarāveṣṭho hṛllāsaḥ parikartanam||48||

bastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusambhavaḥ||49||
pavanasyordhvagāmitvaṃ tataścchardyarucijvarāḥ||49||

hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ||50||
bādhiryatimiraśvāsaśirorukkāsapīnasāḥ||50||
manovikārastṛṣṇāsrapittagulmodarādayaḥ||51||
te te ca vātajā rogā jāyante bhṛśadāruṇāḥ||51||
durnāmnāmityudāvartaḥ paramo'yamupadravaḥ||52||
vātābhibhūtakoṣṭhānāṃ tairvinā'pi sa jāyate||52||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ādiśabdena masūrādīnāṃ grahaṇam| mudgādibhī rūkṣaiḥ saṅgrāhibhirvāyuḥ-apānākhyaḥ, sve sthāne-bastyādilakṣaṇe, kupito'ta eva balavān, svasthāne kupito balī syāt|

balī pavano vātādisaṅgaṃ [dāruṇaṃ] kurvīta| kiṃ kṛtvā? adhovahāni srotāṃsi saṃrudhya| kiṃ kurvan? adhaḥ purīṣaṃ praśoṣayan| tena-vātaviṇmūtrasaṅgena hetunā, tena -tathāvidhena vāyukopena, tīvrā-dāruṇā,

pīḍā koṣṭhādigā bhavet| tathā, ādhmānādayaḥ syuḥ parikartanaṃ ca| bastau ceti caśabdo bhinnakramaḥ, śūlaṃ cetyarthaḥ| gaṇḍayoḥ śvayathurgaṇḍaśvayathuḥ, tasya sambhavaḥ| pavanasya-prakṛtatvādapānākhyasya, ūrdhvagāmitvaṃ syāt| tataḥ-ūrdhvagamanāt, chardyādayaḥ syuḥ| te te ca vātajā rogāḥ-aneke nakhabhedādayo, bhṛśadāruṇāḥ-atiśayena duḥkhāvahāḥ, jāyante| durnāmnāmiti-evaṃ pūrvoktena prakāreṇa, ayaṃ udāvartaḥ paramo-mahān, upasravaḥ smṛto munīndrairiti śeṣaḥ| vātetyādi| vātenābhūbhito-vyāptaḥ, koṣṭho yeṣāṃ ta evaṃ teṣāṃ [taiḥ-] durnāmabhirvinā'pi, saḥ-udāvarto jāyate, na kevalaṃ taiḥ, ityapiśabdārthaḥ|

Like what you read? Consider supporting this website: