Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sarvākṛtistribhirdoṣairapasmāra ivāparaḥ||35||
pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ||35||
iti mūrcchāyanidānam||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tribhirdoṣairyo mūrcchāyaḥ sarvākāraḥ so'paro'pasmāra ivāśu-śīghrameva, puruṣaṃ niśceṣṭaṃ pātayati| vinā bībhatsaceṣṭitaiḥ-apasmārotthāni nindyāni ceṣṭitāni varjayitvā, anyatsarvaṃ samānam|

Commentary: Hemādri’s Āyurvedarasāyana

sarvajalakṣaṇamāha-sarvākṛtiriti| rugviniścaye (mā. ni. mūrcchā. ślo. 1) - " kṣīṇasya bahudoṣasa viruddhāhārasevinaḥ| vegāghātādabhighātāddhīnasatvasya punaḥ|| karaṇāyataneṣūgrā bāhyeṣvābhyāntareṣu ca| niviṣante yadā doṣāstadā mūrcchāntu mānavāḥ|| dravasvabhāva ityeke ddaṣṭā yadābhimuhyati| guṇāstīvrataratvena sthitāstu viṣamadyayoḥ|| ta eva tasmāttābhyāṃ tu mohau syātāṃ yathoritou| stabdhāṅgaddaṣṭistvasṛjā gūḍhośvāsaśca mūrcchitaḥ|| madyena vilapaṃcchete naṣṭavibhrāntamānasaḥ| gātrāṇi vikṣipanbhūmau jarāṃ yāvanna tat|| vepathusvanpatṛṣṇāḥ syustamaśca viṣamūrcchite| veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ|| mūrcchā pittatamaḥprāyā rajaḥ pittānilādbhramaḥ| tamovātakaphātandrā nidrā śleṣmatamobhavā|| yo'nāyāsaḥ śramo dehe prabhūtaśvāsavarjitaḥ| klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ|| hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñādourbalyameva ca| mūrcchānāṃ purvarūpāṇi yathāsvaṃ ca vibhāvayet|| pṛthivyāpastamorūpaṃ raktagandhastadanvayaḥ| tasmādraktasya gandhena mūrcchanti bhuvi mānavāḥ||" iti|

Like what you read? Consider supporting this website: