Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhanam||8||
bahvauṣadhaṃ ca, pittasya vireko hi varauṣadham||9||
anubandhī kapho yaśca tatra tasyāpi śuddhikṛt||9||

kaṣāyāḥ svādavo'pyasya viśuddhaśleṣmaṇo hitāḥ||10||
kimu tiktāḥ kaṣāyā ye nisargātkaphāpahāḥ||10||

Commentary: Hemādri’s Āyurvedarasāyana

ūrdhvagasya sādhyatvamāha-urdhvaṃ sādhyamiti| kaphajatvaṃ virecyatvaṃ śamanabāhulyaṃ ca sādhyatve hetuḥ| virecyatvasya hetutve yuktimāha-pittasyeti| pittamutpādakaṃ, kaphonubandhī-nirvāhakaḥ| hahvauṣadhatvaṃ darśayati-kaṣāyā iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūrdhvaṃ-ūrdhvagaṃ raktapittaṃ, sādhyam| yasmātkāraṇāt kaphādadhikājjāyate| tacca virecanasādhanam| sādhyate'neneti sādhanaṃ,-cikitsitam| tacca-ūrdhvagaṃ raktapittaṃ, bahvauṣadham| bahu auṣadhaṃ yasya tadbahvauṣadhaṃ,anekasādhanam, madhurakaṣāyatiktadravyasādhyatvāt| apica, yasmādvirekaḥ pittasya varauṣadham| tathā coktam (ca. sū. a. 25|40) - "virecanaṃ pittaharāṇām|" iti| yaśca [ tatra- ] tasminnūrdhvage raktapittākhye vyādhau, kapho'nubandhī| tasya-anubandhinaḥ kaphasya, virecanaṃ śuddhikṛt-śodhanaṃ karoti| ato hetorūrdhvagaṃ raktapittaṃ sādhyam| kaṣāyāḥ-svarasakalkaśrṛtaśītaphāṇṭākhyāḥ, te svādavo'pi hitāḥ, vyādhipratipakṣatvāt| na tu doṣapratipakṣatādvāreṇa, doṣasamānatvātteṣām| athavā kecana makuṣṭhataṇḍulīyādisambandhino vyādhipratipakṣāstathā rūkṣatvāddoṣapratipakṣā iti śleṣmaṇo'pi hitāḥ| apiśabdāttiktādayo'pi| viśuddho-vātādyadūṣitaḥ, śleṣmā yasya sa tasya| kimu-kiṃpunaḥ, tiktāḥ kaṣāyāśca ye svarasādayaste'pyasya-ūrdhvagasya raktapittākhyasya vyādherathavā tadvato narasya viśuddhaśleṣmaṇo, hitāḥ| vyādhipratipakṣatvāddoṣapratipakṣatvācca ye nisargāt-svabhāvāt, kaphaghnāḥ|

Like what you read? Consider supporting this website: