Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dāhaḥ pittayute, miśraṃ miśre——————————-||48||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dāhaḥ pittasambandhe pavane yogavāhitvādbhavet| ityevaṃ miśre-pittaśleṣmayute pavane, yogavāhitvācca pavanasya miśraṃ-dāhaśītaṃ bhavet, muhurdāho muhuḥ śītamiti| tadayaṃ saumyatīkṣṇavyāmiśrastṛtīyo jvara iti vedyam| saumyastīkṣṇa iti dvaividhyakathanaṃ tu samāsāditi mantavyam| yogaṃ vahati tacchīlo yogavāhi, yena yena yukto bhavati tasya tasya svabhāvaṃ bhajata ityarthaḥ| evaṃ ca sati svayaṃ noṣṇo na ca śīto vāyurityabhyupagatam| tadevamiha yogavāhitvāt kaphena yukte vāyau śītaṃ bhavedityuktam, asau vāyuḥ śītaṃ karotītyarthaḥ| pittayukte'smin dāho bhavet, asau dāhaṃ karotīti| evaṃ svayaṃ noṣṇo na śīta ityavatiṣṭhate| "tatra rūkṣo laghuḥ śītaḥ "ityatra ca śīta ityucyate| tadime vacasī parasparaṃ vyājaghnāte| naivam| "tatra rūkṣo laghu śītaḥ kharaḥ sūkṣmaścalo'nilaḥ|"(hṛ. sū. a. 1|11) ityatraivāyamarthastathā vyākhyāto yathā na pūrvāparavyāhatatvaṃ bhavet| teneha punarna pratanyate|

Commentary: Hemādri’s Āyurvedarasāyana

tīkṣṇalakṣaṇamāha-dāhaḥ pittayuta iti| pavane yogavāhitvādityanuvartate| miśre-śleṣmayute pitayute ca| miśraṃ-śītaṃ dāhaśca| tīkṣṇasyaivāyaṃ bhedaḥ, pṛthaktve dvitvahāneḥ| dāhasya duḥsahatvāt na saumyabhedaḥ| §9585

Commentary: Hemādri’s Āyurvedarasāyana

antarāśrayalakṣaṇamāha-antaḥsaṃśraya iti| vikārāḥ-yathāsvamuktāni lakṣaṇāni| kṣobhaḥ-tīvratvam|

Like what you read? Consider supporting this website: