Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

puṣpaṃ phalasya dhūmo'gnervarṣasya jaladodayaḥ||1||
yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyostathā dhruvam||1||

(āyuṣmati kriyāḥ sarvāḥ saphalāḥ samprayojitāḥ||1||
bhavanti bhiṣajāṃ bhūtyai kṛtajña iva bhūbhuji||1||
kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtamivādhame||2||

ayaśo dehasandehaṃ svārthahāniṃ ca yacchati||2||
tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ sampracakṣate||3||
vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭasaṃjñayā)||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yathā phalasya bhāvino-bhaviṣyataḥ puṣpam, agnerbhāvino dhūmaḥ, varṣasya bhāvino jaladodayaḥ, tathā-tenaiva dṛṣṭāntena, mṛtyorbhaviṣyato riṣṭaṃ liṅgaṃ-gamakaṃ, dhruvaṃ-niścitam| druvaśabdanirdeśādidaṃ dyotayati,5 riṣṭacchāyānukāri tadābhāsarūpaṃ mṛtyorna liṅgamiti|

Like what you read? Consider supporting this website: