Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ||107||
lalāṭamunnataṃ śliṣṭaśaṅkhamardhendusannibham||108||

karṇau nīconnatau paścānmahāntau śliṣṭamāṃsalau||108||
netre vyaktāsitasite subaddhaghanapakṣmaṇī||109||

unnatāgrā mahocchvāsā pīnarjurnāsikā 5

samā||109||
oṣṭhau raktāvanuddṛttau, mahatyau nolbaṇe hanū||110||

mahadāsyaṃ, ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥsamāḥ||110||
jihvā raktā''ayatā tanvī, māṃsalaṃ cibukaṃ mahat||111||

grīvā hrasvā ghanā vṛttā, skandhāvunnatapīvarau||111||
udaraṃ dakṣiṇāvartagūḍhanābhi samunnatam||112||

tanuraktonnatanakhaṃ snigdhamātāmramāṃsalam||112||
dīrghācchidrāṅguli mahatpāṇipādaṃ pratiṣṭhitam||113||

gūḍhavaṃśaṃ bṛhatpṛṣṭhaṃ, nigūḍhāḥ sandhayo dṛḍhāḥ||113||
dhīraḥ svaro'nunādī ca, varṇaḥ snigdhaḥ sthiraprabhaḥ||114||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

keśāḥ susnigdhādiguṇayuktāḥ 'śreṣṭhāḥ' ityanuktamapyarthādgamyate| tathā caivaṃguṇaviśiṣṭairetairyuktaṃ vapuḥ sukhāyuṣoḥ pātraṃ bhavati| evaṃ lalāṭādiṣvapi cintyam| lalāṭamunnataṃ-ūrdhvaṃ gatam| tathā, śliṣṭauanulbaṇau, śaṅkhau yasmiṃstadevam| tathā, ardhendusannibhaṃardhacandrākāram| karṇau nīconnatau,-adho nīcau-hrasvau, ūrdhvamunnatau| paścānmahāntau-vistīrṇau| tathā, śliṣṭau ca tau māṃsalau ca, śliṣṭauramyau, māṃsalauupacitamāṃsau| netre-vyaktau sphuṭau, asitasitau varṇau yayosta evam| kṛṣṇo bhāgaḥ kṛṣṇa eva śuklaḥ śukla eva, na varṇāntaravyāmiśre| tathā, subaddhesusandhinī, ghane-saṃhate, pakṣmaṇī yayosta evam| nāsikā-ghrāṇam| unnatamagraṃ yasyāḥ saivam| tathā, mahānucchvāso yasyāḥ saivam| tathā, pīnā-aśithilā| tathā, ṛjuḥ-avakrā| tathā, samā-animnonnatā| oṣṭau raktau| tathā, anudṛttau-bahiranirgatau| dve hanū mahatyau| nolbaṇe-nonnate| hanuśabdasya strītvamatra cintyam| āsyaṃ-mukham, mahat| dantāḥ-dvijāḥ| ghanāḥaviralāḥ| ślakṣṇāḥ-komalasparśāḥ| snigdhāḥ-snigdharucayaḥ| sitāḥ-śuklāḥ| samāḥ-samapaṅktayaḥ| jihvā-rasanā, raktā| tathā, āyatā-dīrghā| tathā, tanvī-na sthūlā| cibukaṃ māṃsalaṃ mahacca| grīvā-śirodharā, hrasvā-adīrghā, ghanā-nibiḍā, vṛttāvartulā ca| skandhau-aṃsau| unnatau ca tau pīvarau ca| dakṣiṇa āvarto yasyā nābheḥ dakṣiṇāvartā| dakṣiṇāvartā gūḍhā-nimnā [ ca ], nārbhiryasya taddakṣiṇāvartagūḍhanābhi jaṭharam| tathā, samunnataṃsamyagunnataṃ śreṣṭhatvenonnatam| tanavo raktā unnatā nakhā yasya tadevaṃbhūtaṃ pāṇipādaṃ pratiṣṭhitaṃpraśastaṃ, bhavati| tathā, snigdhaṃ-snigdhacchāyam| tathā, ātāmraṃ ca tanmāṃsalaṃ ca,-ātāmramāmsalam| samantāttāmraṃātāmram| māṃsalaṃ-upacitamāṃsam| tathā, dīrghāḥ-āyatāḥ, acchidrāḥ-parasparaṃ saṃśliṣṭāḥ, aṅgulayo yasya tadevam| tathā, mahat-vistīrṇam| tathā, gūḍhaḥ-adṛśyo, vaṃśo yasya tadevaṃvidhaṃ pṛṣṭhaṃ praśastam| tathā, bṛhat-vistīrṇam| sandhayo nigūḍhāḥantargatāḥ, dṛḍhāḥ-atruṭanaśīlāḥ| dhīraḥ-akṛpaṇaḥ| svaraḥśabdaḥ| anunādī-ghaṇṭādivadanuraṇananyāyena| varṇaḥ snigdhaḥ-arūkṣaḥ| sthirā prabhā-kāntiḥ, yasya sa evaṃ praśastaḥ|

Like what you read? Consider supporting this website: