Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tpittodriktastīkṣṇatṛṣṇābubhukṣaḥ||90||
gauroṣṇāṅgastāmrahastāṅghrivakraḥ śūro mānī piṅgakeśo'lparomā||90||
dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucirāśritavatsalaḥ||91||

vibhavasāhasabuddhibalānvito bhavati bhīṣu gatirdviṣatāmapi||91||
medhāvī praśithilasandhibandhamāṃso nārīṇāmanabhimato'lpaśukrakāmaḥ||92||
āvāsaḥ palitataraṅganīlikānāṃ bhuṅkte'nnaṃ madhurakaṣāyatiktaśītam||92||

gharmadveṣī svedanaḥ pūtigandhi rbhūryuccārakrodhapānāśanerṣyaḥ||93||
suptaḥ paśyetkarṇikāranpalāśān digdāholkāvidyudarkānalāṃśca||93||

tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi||94||
krodhena madyena raveśca bhāsā rāgaṃ vrajantyāśu vilocanāni||94||

madhyāyuṣo madhyabalāḥ paṇḍitāḥ kleśabhīravaḥ||95||
vyāghrarkṣakapimārjārayakṣānūkāśca paittikāḥ||95||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhanvantarimatena pittameva vahniḥ pākādikarmakaraṇāt| athavā vahnijaṃ-vahnerjātaṃ, agnyādhāratvāt| yadasmāt-yataścaivamato hetoḥ, pittādhikaḥ puruṣastīvratṛṣṇābubhukṣo bhavati| tathāvidhātkāraṇādutpannatvāt abdhāt rasadhātuśca tasya drāgeva śuṣyatītibhāvaḥ| tathā, gaura uṣṇāṅgaśca| tathā, tāmravarṇaṃ hastāṅrivakraṃ yasya sa evam| tathā,śūro mānī ca| tathā, kapilakeśo'lparomā ca| śālinīvṛttam| dayitāni mālyādīni yasya sa evam| tathā, sucaritaḥ-śobhanaceṣṭitaḥ| tathā, śuciḥ-kāyavāṅmanovyāpārairmalinairasaṃspṛṣṭaḥ| āśritānāṃ vatsalaḥ-priyakṛt, vibhavādiyuktaśca| tathā, bhīṣubhayeṣu, dviṣatāmapigatiḥ śaraṇyatvādbhavati| apiśabdātsuhṛdāṃ madhyasthānāṃ kimu sa gatirna bhavati? iti dyotayati| drutavilambitaṃ vṛttam| medhāvīti praśaṃsārthe "asmāyāmedhāsrajo viniḥ" iti viniḥ| sandhibandhāśca māṃsāni ca, tāni praśithilāni yasya sa evam| tathā, strīṇāmanabhīṣṭaḥ| alpau śukrakāmau yasya sa evam| palitādīnāmāvāsaḥ-tānyasya bahūni santītyarthaḥ| sa ca madhurādyannaṃ bhuṅkte| praharṣiṇīvṛttam| gharmadveṣīti "bahulamābhīkṣṇye" ṇiniḥ| svidyatīti svedanaḥ| pūtirgandho yasya sa pūtigandhiḥ| "gandhasyedutpūti" ityādinā idādeśaḥ| bhurayaḥ-prabhūtāḥ, uccārādayo yasya sa evam| sa ca paittikaḥ suptaḥ san karṇikārādīn paśyet| śālinīvṛttam| eṣāṃ ca-paittikānāṃ vilocanāni tanutvādiguṇayuktāni bhavanti| tāni ca krodhādyairdrāgeva lauhityaṃ yānti| upajātivṛttam| te ca paittikā madhyāyuṣṭvādiyuktā bhavanti| vyāghrādīnāmivānūkaṃ yeṣāṃ ta evam| atha śleṣmaprakṛtilakṣaṇārthamāha2.3.175 Aṣṭāṅgahṛdayasaṃhitā śleṣmā somaḥ śleṣmalastena saumyo gūḍhasnigdhaśliṣṭasandhyasthimāṃsaḥ||96||
kṣuttṛḍduḥkhakleśagharmairatapto buddhyā yuktaḥ sātvikaḥ satyasandhaḥ||96||
priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ||97||

pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ||97||
mṛdvaṅgaḥ samasuvibhaktacārudeho bahnojoratirasaśukraputrabhṛtyaḥ||98||
dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam||98||

samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ||99||
smṛtimānabhiyogavān vinīto na ca bālye'pyatirodano na lolaḥ||99||

tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣa-malpaṃ sa bhuṅkte balavāṃstathā'pi||100||
raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ||100||
alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ||101||

śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvānāryo nidrālurdīrghasūtraḥ kṛtajñaḥ||101||
ṛjurvipaścitsubhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaśca||102||

svapne sapadmānsavihaṅgamālāṃ-stoyāśayān paśyati toyadāṃśca||102||
brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ||103||
śleṣmaprakṛtayastulyāstathā siṃhāśvagovṛṣaiḥ||103||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yasmācchleṣmā somaḥ, tena hetunā śleṣmalo naraḥ saumyo bhavati| kāraṇānuvidhāyitvātkāryāṇām| soma iva saumyaḥ, śākhāditvādyañ| tathā, gūḍhasnigdhaśliṣṭāni sandhyasthimāṃsāni yasya sa evam| tathā, kṣudrādibhirataptaḥakṣobhito bhavati| tathā, budhdyā'nvitaḥ praśastasatvaśca| tathā, satyaṃ sandadhāti pratijānīte, iti satyasandhaḥ| "ātaścopasarge" ityaḍ| śālinīvṛttam| priyaṅgvāditulyena varṇena ekaikena yuktaḥ| kaścitpriyaṅgusamānavarṇaḥ kaściddūrvāsadṛśavarṇaḥ kaściccharastambasadṛśavarṇaḥ kaścihacchastratulyavarṇaḥ kaścidgorocanātulyavarṇaḥ kaścitpadmatulyavarṇaḥ, kaścitsuvarṇasadṛśavarṇaḥ| tathā, pralambabāhuḥ dīrghabhujaḥ| tathā, vistīrṇapīvaravakṣāḥ| tathā, mahallalāṭam alikaṃ, yasya sa tathā| tathā, ghananīlakeśaḥ| upajātivṛttam| mṛdvaṅgaḥ-komalāvayavaḥ| samaḥ suṣṭhu vibhakto-vibhaktāvayavaḥ, cārurdeho yasya sa evam| bahavastejoratirasādayo yasya sa evam| tathā, dharmasvabhāvaḥ| niṣṭhuraṃ na kadācidvadati| pracchannaṃgūḍhaṃ kṛtvā, vairaṃ dṛḍhaṃ ciraṃ vahati-na tu śithilayati| praharṣiṇīvṛttam| samadasya dviradendrasya tulyaṃ yātaṃ-gamanaṃ, yasya sa evam| tathā, jaladādisadṛśaśabdaḥ| tathā, praśastasmṛtiḥ śobhanābhiyogī vinayī ca bhavati| bālye'pi-bālatve'pi nātirodano na ca lolupaḥ| aupaccandasikaṃ vṛttam| sa cānnaṃ tiktādirasayuktaṃ balakṣepakaṃ bhuṅkte, tathā'lpamapi bhuṅkte, tathā'pi svabhāvādbalī bhavati| raktāvantau yayoste raktānte, tathā susnigdhe viśāle dīrghe ca, tathā suvyaktau śuklāsitau yayoste suvyaktaśuklāsite, tathā pakṣmale, evaṃbhūte akṣiṇi yasya sa evam| indravajrāvṛtam| alpā vyāhārādayo yasya sa evam| [ *vyāhāro-bhāṣaṇam| pānaṃpānīyādi| aśanaṃ-bhojanam| īhā-kāyikā ceṣṭā| ] prājyeprabhūte, āyurvitte yasya sa evam| dīrghadarśī-bhāvi kāryaṃ paśyati, idaṃ kurvata idamavaśyaṃ sampadyata iti| vadānyo-valgubhāṣī dātā ca| śrāddho-dānādau śraddhāvān| gambhīro-mahācittaḥ| sthūlalakṣo-bhūridātā| kṣamāvān-kṣāntiyuktaḥ| āryaḥ-sajjanaḥ| nidrāluḥ-bahunidraḥ| dīrghasūtraḥ-cirakārī| kṛtaṃ jānātīti kṛtajñaḥ| vaiśvadevīvṛttam| ṛjuḥ-akuṭilacittaḥ| vipaścit-paṇḍitaḥ| subhagojanapriyaḥ| suṣṭhu lajjata iti sulajjaḥ| gurūṇāṃ-pitrādīnāṃ, bhaktaḥ-sevakaḥ| tathā, sthiraṃ-dṛḍhaṃ, sauhṛdaṃ-maitrī, yasya sa evam| svapne toyāśayān-taḍāgādīn, sajalajān pakṣipaṅktiyuktāṃśca paśyati, toyadāṃśca paśyati| upajātivṛttam| brahmādibhiḥ śleṣmaprakṛtayaḥ samānāḥ, siṃhādibhiśca| [*tārkṣyo-garuḍaḥ| gajādhipaḥ-erāvataḥ|]

evaṃ pṛthagvātādiprakṛtīstisro'bhidhāya dvandvasarvadoṣaprakṛtilakṣaṇābhi

Like what you read? Consider supporting this website: