Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīvitāyatanānyantaḥ srotāṃsyāhustrayodaśa||41||
prāṇadhātumalābbhonnavāhīni———————————

——||42||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

antaḥ-śarīrābhyantare, trayodaśa srotāṃsi vadanti| ' ācāryāḥ' iti śeṣaḥ| tāni ca srotāṃsi jīvitāyatanāni-viśeṣeṇa jīvitasyādhiṣṭhānāni| kimbhūtāni? prāṇadhātumalambhonnavāhīni| prāṇākhyaṃ vātaṃ vahanti yāni tāni-prāṇavāhīni| dhātuvāhīni-rasādidhātun yani vahanti| malavāhīni-mūtraśakṛtsvedān5

yāni vahanti| tathā, ambhovāhīni-udakavāhīni| tathā, annavāhīni-annamabhyavahṛtaṃ yāni vahanti| evaṃ trayodaśa| saṅgrahe coktam (śā.a.6)-"tatra prāṇavāhināṃ hṛdayaṃ mūlaṃ mahāsrotaśca| tāni kṣayaraukṣyapipāsākṣudvyāyāmavegavidhāraṇādibhirduṣyanti| tato'tisṛṣṭaṃ pratibaddhaṃ kupitamalpālpamabhīkṣṇaṃ saśabdaśūlamucchvasanaṃ kurvanti| tatra śvāsavatsādhanam| udakavāhināṃ tālu mūlaṃ kloma ca| tānyāmabhayātipānoṣṇaśuṣkānnatṛḍvigrahādibhirduṣyanti| tato'titṛṣṇā mukhaśoṣaḥ karṇakṣveḍanaṃ tamodarśanaṃ ca| tatra tṛṣṇoktamauṣadham| annavāhināmāmāśayo mūlaṃ vāmapārśvaṃ ca| teṣāṃ duṣṭau sarvaṃ mātrāśitīyoktamavagadhcchet| rasavāhināṃ hṛdayaṃ mūlaṃ daśa dhamanyaśca| raktavāhināṃ yakṛt plīhā ca| māṃsavāhināṃ snāvānitvak ca| medovāhināṃ vṛkkau māṃsaṃ ca| asthivāhināṃ jaghanaṃ medaśca| majjavāhināṃ parvāṇyasthīni ca| śukravāhināṃ stahau muṣkau majjā ca| mūtravāhināṃ bastirvaṅkṣaṇau ca| śakṛdvāhināṃ pakvāśayaḥ sthūlāntraṃ ca| svedavāhināṃ medo romakūpāśca| srotasāmeva viśeṣāḥ sirā dhamanyaḥ| apare tvanyatvamicchanti sirādhamanīsrotasām| saraṇāt sirāḥ| dhmānāddhamahyaḥ| sravaṇātsrotāṃsi| kevalaṃ parasparasannikarṣāt saddṛśakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva lakṣyate| anye punarevamācakṣate| srotāṃsi sirā dhamanyo rasāyanyo vāhinyo nāḍyaḥ panthāno'yanāni mārgāḥ śarīracchidrāṇi saṃvṛtāni sthānānyāśayā kṣayā niketāśceti śarīre dhātvavakāśānāṃ lakṣyālakṣyāṇaṃ paryayeṇa nāmānīti|" iti|

Like what you read? Consider supporting this website: