Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dhanvantaristu trīṇyāha, sandhīnāṃ ca śatadvayam||16||

daśottaraṃ———————————————————

||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhanvantarisaṃjñaḥ punastantrakṛdasthnāṃ śatāni trīṇyevāha, nādhikāni| tathā, asthisandhīnāṃ śatadvayaṃ daśottaraṃ dhanvantarirāheti yojyam|

"saṅkhyāyante sandhayo'tra catasro'ṅgulayaḥ pade| catasṛṣvaṅgulīṣu syuḥ pratyekaṃ traya eva tu|| 1||

dvāvaṅguṣṭhe vaṅkṣaṇe syādeko gulphe'tha jānuni| sakthyekasmin saptadaśa tāvanto'pi dvitīyake|| 2||

bhujayoḥ sakthitulyāni antarādhau tvime matāḥ| trayaḥ kaṭīkapāleṣu viṃśatiścaturuttarā|| 3||

pṛṣṭhe tadvatpārśvayośca, urasyaṣṭau tathordhvataḥ| śirodharāyāmaṣṭa syuḥ kaṇṭhanāḍyāṃ trayaḥ smṛtāḥ|| 4||

hṛdayaklomayakṛtāṃ nāḍīṣvaṣṭādaśa smṛtāḥ| dvātriṃśaddantamūleṣu ekaike ghrāṇakākale|| 5||

mūrdhni ca, dvau karṇaśaṅkhe gaṇḍanetre ca vartmani| hanusandhau ca vijñeyau dvau bhruvoścopari smṛtau|| 6||

pañca mūrddhakapāleṣu ūrdhvamevaṃ tryaśītikāḥ| saṃjñayaite'ṣṭadhā jñeyā maṇibandhe'tha jānuni|| 7||
gulphe'ṅgulau korasaṃjñā dvijamūleṣu vaṅkṣaṇe| kakṣāyāṃ colūkhalākhyā aṃsapīṭhe gude bhage|| 8||
nitambe caiva sāmudgā grīvāyāṃ pṛṣṭhavaṃśake| pratarāḥ,

syurmūrddhakaṭīkapāle tunnasīvanāḥ||9||
hanūbhaye kākatuṇḍāḥ, kaṇṭhasya yakṛtastathā| hṛdayaklomanetrāṇāṃ nāḍyāṃ maṇḍalanāmakāḥ|| 10||
śrotraśṛṅgāṭakākhyeṣu śaṅkhāvartā iti smṛtāḥ|"

iti| §7406

Like what you read? Consider supporting this website: