Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

koṣṭhāṅgāni sthitānyeṣu hṛdayaṃ kloma phupphusam||12||
yakṛtplīhondukaṃ vṛkkau nābhiḍimbhāntrabastayaḥ||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

eṣu-raktādyādhāreṣu, koṣṭāṅgāni-udarāvayavā hṛdayādīni, sthitāni-āśritāni| tatra"kapharaktaprasādātsyāddhṛdayaṃ sthāna mojasaḥ| cetanānugabhāvānāṃ paramaṃ cintitasya ca|| 1||

māṃsapeśīcayo raktapadmākāramadhomukham| tasya dakṣiṇataḥ kloma yakṛtphupphusamāsthitam|| 2||

samānavāyupradhmātādraktāddehoṣmapācitāt| 5 kiñciducchritarūpastu jāyate klomasaṃjñakaḥ|| 3||

tattulyahetuje plīhayakṛtī bhiṣajāṃ mate|

raktakiṭṭādundukaṃ syātphupphuso raktaphenajaḥ|| 4||

medosṛjaḥ pacyamānāt syātāṃ vṛkkau prasādajau| nābhiḥ sarvaśirāṇāṃ syādādhāraḥ, śakṛtaḥ punaḥ|| 5||

ḍimbhaṃ syādraktamāṃsasya prasādādantrasambhavaḥ| sārdhatrivyāmamantrāṇi puruṣāṇāṃ tu tāni ca|| 6||

strīṇāṃ trivyāmamātrāṇi, bastirmūtrasya cāśayaḥ|"

iti| saṅgrahe coktam (śā.a.5)-"kapharaktavāhisrotasāṃ 10

mahābhūtānāṃ ca prasādādindriyāṇi| teṣvapi netre śleṣmaṇaḥ prasādācchuklamaṇḍalam, tatpitṛjam| asṛjaḥ kṛṣṇamaṇḍalam, tanmātṛjam| madhye ddṛṣṭimaṇḍalam, tadubhayātmakam| pakṣmavartmaśuklakṛṣṇaddṛṣṭyākhyāni pañca maṇḍalāni| tatsandhayaścatvāro dvau cāpāṅgakanīnayoriti [ te ṣaṭ ] ṣaṭ [ ca ] paṭalāni| dve vartmanī| bāhyaṃ cāśritamagnyambhasī, dvitīyaṃ māṃsaṃ, tṛtiyaṃ medaḥ, caturthamasthi, teṣāṃ bahalatā ddṛṣṭeḥ pañcamāṃśena| bandhanaguṇāstu catvāraḥ sirākaṇḍarāmedaḥkaphātmakāḥ| śleṣmā tu paraṃ sarvasandhibandhanamityuktaṃ prāk| netrāśritaṃ tejo bāhyatejasā svayoninā yogācchastramivāśmanā karmaṇyaṃ bhavati| atiyogādupahanyate| tacca vaidyutavadvaḍavāmukhavaccāmbho madhyagamapi vīryokarṣāttejastvaṃ na jahāti|"iti| adhunā yāni viśeṣeṇa jīvitasya sthānāni-dehāvayavāḥ, tānyāha-

Like what you read? Consider supporting this website: