Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra khāt khāni dehe'smin śrotraṃ śabdo viviktatā||3||
vātātsparśatvagucchvāsā vahnerdṛgrūpapaktayaḥ||3||
āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

[tatra-] teṣu pañcasu mahābhūteṣu madhye, asmin dehemanuṣyādau sthūlatayā pariṇate, nānyasminnatīndriye bhūtādau| khāt-ākāśāt satvabahulāt, khāni-chidrāṇi, 'bhavanti' iti śeṣaḥ| evaṃ śrotrendriyādhiṣṭhānaṃ-śrotram| tathā, śabdo-ghoṣaḥ| tathā, viviktatā-śūnyatā riktatā, khādeva cidraviśeṣaḥ| yadyapi chidrādiṣu sarvabhūtānāmeva vyāpāraḥ, tathā'pyākāśasyaivātra viśiṣṭaṃ kāraṇatvam| yathā-ghaṭādau mṛddaṇḍacakrasalilasūtrādikāraṇasamudāyaniṣpanne'pi mṛda eva viśiṣṭakāraṇatvam| ata evāsau mṛnmaya evocyate| evaṃ sarveṣu vakṣyamāṇeṣu vātādijeṣu sparśādiṣu bodhyam| vātāt-anilādrajobahulāt, sparśādayo bhavanti| sparśaḥsparśanam| tvagiha sparśanendriyādhiṣṭhānam| tathā, ucchvāsaḥ-prāṇākhyaḥ| vahneḥ satvarajobahulāddṛgādayo bhavanti| ddṛk-ddṛṣṭiḥ, cakṣurindriyādhiṣṭhānam| tathā, rūpākhyo guṇaḥ| paktiḥ-pākaḥ| upalakṣaṇaṃ cedam| tejaḥpittoṣmamedhāvarṇaśauryādayo'pi vahnereva vedyāḥ| abhdyaḥ satvatamobahulābhyo jātā āpyā jihvādayo bhavanti| jihvāśabdenātra jihvāyā viśiṣṭa ekadeśo rasanendriyādhiṣṭhānaṃ vivakṣitaḥ, na sarvaiva jihvā| tathā, rasākhyo guṇaḥ| tathā, kledākhyo bhāvaḥ| upalakṣaṇaṃ cedam| svedasnehamūtrādayo'pyāpyā eva| ghrāṇādi pārthivaṃ bhavati| ghrāṇaṃ-nāsāyā viśiṣṭa ekadeśo ghrāṇendriyādhiṣṭhānam| gandho guṇaḥ| tathā, asthi bhāvaḥ| etāni sarvāṇi pṛthivyākhyāttamobahulānmahābhūtājjātāni|

Like what you read? Consider supporting this website: