Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ata eva ca śukrasya bāhulyājjāyate pumān||5||
raktasya strī, tayoḥ sāmye klībaḥ—————||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ata eva ca -pūrvoktātkāryakāraṇasādṛśyākhyāddhetoḥ, śukrasyapuṃretaso, bāhulyāt-bahutvāt, sāmarthyalabhyācca strīretorajolpatvāt pumān jāyate na strī, tathāvidhasya kāraṇasyābhāvāt| ["tathā, ata eva-pūrvoktātkāryakāraṇasādṛśyāt strīretaso" raktasya, bāhulyāt-bāhutvāt, sāmarthyalabhyācca puṃretolpatvāt strī jāyate na pumān, tathāvidhasya kāraṇasyābhāvāt| ] puṃreto hi balavat, alpaṃ strīrajo'bhibhūya puṃgarbhasya kāraṇatāṃ yāti| yadā tu strīrajaso balavatvamalpatvaṃ ca puṃretasaḥ, tadā'lpaṃ tu puṃreto'bhibhūya strīrajaḥ stryākhyasya garbhasya kāraṇatāmāpadyate| yadā tu śukrārtavayoḥ sāmyaṃtulyatvaṃ bhavati, tadā na strī na pumān jāyate, api tu liṅgadvayāliṅgitaḥ klībaḥ-ṣaṇḍho, jāyate| evaṃ pituḥ sambandhi śukraṃ strīraktamiśritaṃ garbhakāraṇam| na kevalaṃpitṛsambandhyeva māturvā| dāruvāhinā tūktam"strīpuṃsayostu saṃyoge yadyādau visṛjetpumān| śukraṃ, tataḥ pumān vīro jāyate balavān dṛḍhaḥ|| atha cedvanitā pūrvaṃ visṛjedraktasaṃyutam| tato rūpānvitā kanyā jāyate dṛḍhasaṃhatā||" iti| ata eva ca puṃgarbhāḥ kecitkiñcinmātṛsadṛśā dṛśyante, strīgarbhāśca kecitkiñcitpitṛsadṛśā dṛśyante| nanu, "rasādraktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca| asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prajāyate||" (hṛ. śā. a. 3/62) ityaviśiṣya nirdiṣṭam, na tu puṃśukrādgarbhaḥ prajāyata ityevaṃ nirdiṣṭam| ubhayorapi ca strīpuṃsayoravaśyaṃ saptadhātukatvamabhyupagantavyam, na puṃsa eva| tadevaṃ taruṇīnāṃ kusumaśarākrāntamānasānāṃ tathāvidhena puruṣasaṃyogena vinā kevalāt smṛtisaṃsparśadarśanāccalitaprastruta (rakta)retasāṃ kimiti garbho na jāyate? śukrārtavaṃ hi garbhakāraṇam| tacca sannihitameveti kecit| tān brūmahe| puṃśukrābhāvāt| puṃśukraṃ hi strīretoraktayuktaṃ garbhakāraṇam| na ca tadatrāsti| tadabhāvādgarbhasyānutpattiḥ| tathā saṅgrahe'pyadhyagīṣṭa (śā. a. 1)-"yoṣito'pi stravantyeva śukraṃ puṃsaḥ samāgame| garbhasya tu na tatkiñcitkatotīti na cintyate||" iti|

Like what you read? Consider supporting this website: