Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kṣāraṃ pramārjanenānu parimṛjyāvagamya ca||31||
sudagdhaṃ ghṛtamadhvaktaṃ tatpayomastukāñjikaiḥ||31||
nirvāpayettataḥ sājyaiḥ svāduśītaiḥ pradehayet||32||
abhiṣyandīni bhojyāni kledanāya ca||32||

Commentary: Hemādri’s Āyurvedarasāyana

kṣāraprayogānantaraṃ kṛtyamāha-kṣāramiti| sudagdhamavagamyasamyagdagdhaṃ jñātvā, payomastvādibhiḥ siñcet| payomastukāñjikānāṃ vikalpaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anu-paścāt kṣāralepadānaniyamitātkālādanantaraṃ, kṣāraṃ pramārjanena-cailādinā, parimṛjya-śodhayitvā, sudagdhaṃ kṣārasthānamarśorbudādyadhiṣṭhānamavagamyasamyagdāhalakṣaṇena jñātvā, tat-kṣāradagdhaṃ sthānaṃ, ghṛtamadhulepitaṃ kṛtvā payaḥprabhṛtibhirnivāpayet-śītīkuryāt| tataḥ-anantaraṃ, svāduśītairdravyaiḥ-madhuyaṣṭikādibhiḥ, sājyaiḥ-saghṛtaiḥ, lepayet| abhiṣyandīni-srutirūpaśleṣmakārīṇi, bhojyāni-annapānāni māṣadadhyādīni, bhojyāni-bhakṣayitavyāni| kimartham? kledanāya-kṣāradagdhasthānaviśaraṇāya| yataḥ kṣāradagdhaṃ klinnaṃ sacchhīryate|

Commentary: Hemādri’s Āyurvedarasāyana

udagdhe'pyaśīrṇe kṛtyamāha-yadi ceti| dhānyāmlabījaṃdhānyāmlatalasthaṃ dravyam| saṅgrahe tu (sū. a. 39)"suvarṇakṣīriyuktairvā trivṛdviḍaṅgasāravadbhirvā tilairālepayet| mālatīvṛṣāṅkoṭanimbāsphotapaṭolīkaravīrapatrakvātho vraṇaprakṣalanam| eṣāmeva ca kalkakvāthe siddhaṃ sarpistailaṃ ropaṇam| nāgapuṣpamañjiṣṭhācandanatilaparṇikāsu yathāvyādhidoṣaṃ ca vraṇavadupakramet|" iti|

1.30.47

yadi ca sthiramūlatvātkṣāradagdhaṃ na śīryate||33||
dhānyāmlabījayaṣṭyāhvatilairālepayettataḥ||33||
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yadi ca kṣāradagdhamibhiṣyandibhirapi bhojyairupayuktaiḥ sthiramūlatvāt-dṛḍhamūlatvāt, tadrogādhiṣṭhānaṃ na śīryate, tato dhānyāmlasya bījaṃ-avayavaviśeṣaḥ, tena tathā madhukatilābhyāṃ cālepayet| tilakalko madhuyaṣṭiyukto ghṛtānvito vraṇasya ropaṇaḥ|5

Like what you read? Consider supporting this website: