Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ruhyate śuddhadehānāmanulomasthitaṃ tu tat||10||

Commentary: Hemādri’s Āyurvedarasāyana

antaḥśalyo'pi svaguṇenaiva rūḍho vraṇo bhavatītyāharuhyata iti| ruhyate svayameva| karmakartaryātmanepadam| tat-śalyam| śalyena śalyakṣataṃ lakṣyate, tasyaivaropaṇārhatvāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tat-prāṅnirdiṣṭaṃ śalyaṃ, ruhyate-rohaṃ yāti| kimbhūtānāṃ puṃsām? vamanavirecanādibhiḥ śuddhadehānām| ruhyata iti karmakartarīti kecit, tacca na yuktam| yataḥ karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati| na kartṛsthabhāvakānāṃ na ca kartṛsthakriyāṇāmityuktam| ruhiśca kartṛsthakriyaḥ| tasmāt rohatīti ruṭ| ruḍivācaratīti kyaṅanto'yam| rūḍhābhāso hyayam, na tu samyagrūḍhaḥ| tathā ca vakṣyati-"doṣakopa" ityādi| tasmādasya rūḍhābhāsatvādeṣaiva vyutpattiryuktā| §6124

1.28.49

doṣakopābhighātādikṣobhādbhūyo'pi bādhate||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yatastacchalyamasamyagrūḍhatvāt bhūyo'pi bādhate| prākkṛtabādhamapi punarapi pīḍāṃ janayati| kuto hetoḥ? ityāha-doṣakopaścābhighātaśca, tāvādī yeṣāṃ dhāvanalaṅghanādīnāṃ te evaṃ, taiḥ kṣobhaḥ-saṃrambhaḥ, tasmāt| doṣakopakṣobhāt abhighātādikṣobhāt bādhate| 5

Commentary: Hemādri’s Āyurvedarasāyana

tvagādinaṣṭe śalye mithyārūḍhatvādadṛśyatāṃ prāpte sati śalyaparijñānārthamidamāha-antaḥśalyaṃ rūḍhamapi punarbādhata ityāha doṣakopeti|

Like what you read? Consider supporting this website: