Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————-bastistu prasuptyarditajāgaje||26||
nāsāsyaśoṣe timire śiroroge ca dāruṇe||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bastiḥ punaḥ prasuptyādau yojyaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

basterviṣayamāha-bastiriti| prasuptiḥ-sparśājñānam| jāgaronidrānāśaḥ| dāruṇe-tīvre|

1.22.111

vidhistasya niṣaṇṇasya pīṭhe jānusame mṛdau||27||
śuddhāktasvinnadehasya dinānte gavyamāhiṣam||27||
dvādaśāṅgulavistīrṇaṃ carmapaṭṭaṃ śiraḥsamam||28||

ākarṇabandhanasthānaṃ lalāṭe vastraveṣṭite||28||
cailaveṇikayā baddhvā māṣakalkena lepayet||29||
tato yathāvyādhi śrutaṃ snehaṃ koṣṇaṃ niṣecayet||29||
ūrdhvaṃ keśabhuvo yāvadaṅgulam————————————||30||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasya-śirobastervidhānamucyate| niṣaṇṇasya-upaviṣṭasya narasya| kva? pīṭhe jānutulye, tathā mṛdau-akaṭhine| kimbhūtasya narasya? śuddho-vamanādinā, aktaḥ-tailādinā, khinnaḥ-khedena, deho yasya tasya śuddhāktakhinnadehasya| kadā? dinānte,-aparāhne vibhāvaryāṃ | carmapaṭṭaṃ-gavyaṃ māhiṣaṃ , tathā dvādaśāṅgulavistīrṇaṃ, tathā śirastulyaṃ, tathā''akarṇaṃ-yāvat, bandhanasthānaṃ yasya, tadevaṃvidhaṃ carmapaṭṭaṃ cailaveṇikayā saṃyamya māṣakalkena lepayet| kadā? lalāṭe vastraveṣṭite| saṅgrahe tūktam (sū.a.31)-"atha śuddhatanoḥ sāyaṃ rātrau nivātasthasya svabhyaktakhinnasya sopāśrayāsanopaviṣṭasya keśānte ślakṣṇaṃ tryaṅgulaṃ māṣapiṣṭena susūkṣmeṇa sadyaḥ sukhāmbunā mṛditenobhayataḥ pradigdhaṃ vastrapaṭṭaṃ badhnīyāt| tatastasyopari sandhāya bastimākarṇaṃ bastimūlaṃ ca dṛḍhamavalīkaṃ samaṃ cailaveṇikayā baddhvā punarmāṣapiṣṭenāparistrāvi kṛtvā yathāvyādhidoṣadūṣyahitaṃ siddhamanyatamaṃ snehaṃ sukhoṣṇamāsecayet|"iti| tata evaṃ kṛte sati vyādhivaśena pakvaṃ snehaṃ koṣṇamupariccidreṇāvasecayet| keśabhūmerupariṣṭādaṅgulaṃ yāvat| §5123

Commentary: Hemādri’s Āyurvedarasāyana

śirobastividhimāha-vidhistasyeti| lalāṭaśabdena keśarahitaḥ pradeśaḥ, tasmin vastraveṣṭite| ākarṇaṃ-karṇādadho na veṣṭayedityarthaḥ, ābandhanasthānaṃ-yāvati pradeśe basterbandhanaṃ tāvantaṃ pradeśaṃ veṣṭayet| śiraḥsamaṃśiraḥparidhimityarthaḥ| veṣṭanavastramapyubhayato māṣakalkena lepayet| uktaṃ hi saṅgrahe (sū.a. 31)-"keśānteślakṣṇaṃ tryaṅgulaṃ supūkṣmeṇa māṣapiṣṭena sadyaḥ sukhāmbumṛditenobhayataḥ pradigdhaṃ vastrapaṭṭaṃ badhnīyāt|"

iti| §5124

Like what you read? Consider supporting this website: