Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtirgandhaḥ pāṇḍutā keśadoṣaḥ||21||

karṇāsyākṣistrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti||21|| 1/2||21||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne dhūmapānavidhirnāmaikaviṃśatitamo'dhyāyaḥ||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kāsādayo dhūmapaṃ na spṛśanti| dhūmapāturete na sambhavantīti bhāvaḥ| tatra pūtirgandhaḥ-āsyanāsayoḥ| pāṇḍutāmukhasya| keśadoṣāḥ-sitapiñjaratvādayaḥ| karṇau cāsyaṃ cākṣiṇī ca karṇāsyākṣi, srāvaśca kaṇḍūścārtiśca jāḍyaṃ ca srāvakaṇḍvartijāḍyam, karṇādiṣu pratyekaṃ srāvādicatuṣṭayaṃ yojyamiti| śālinīvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dhūmapānavidhirnāmaikaviṃśatitamo'dhyāyaḥ samāptaḥ|| 10 21|| §4975

Commentary: Hemādri’s Āyurvedarasāyana

dhūmaśīlanasya phalamāha-kāsa iti| saṅgrahe tu (sū.a.30)-"dhūmo hi śirokṣikarṇaśūlābhiṣyandagauravārddhāvabhedakapīnasakāsaśvāsāsyavairasya-prasekavaisvaryapūtighrāṇamukhahidhmāgalarogadantaśūladaurbalyārucihanumanyāgraha-kṛmipakṣavadhakṣavathunāśabāhulyātinidrākrathanādijatrūrdhvagatavātakapha-vyādhiṣu praśamanāya prayujyate| tathā śiraḥkapālendriyamanobṛṃhaṇaprasādanāya ca| śītadravyanirvṛtto'pi tvagnisaṃyogāduṣṇatayā pittaraktaviruddhaḥ|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| dhūmapānaprakaraṇaṃ sāmastyena nirūpitam|| 21||

Like what you read? Consider supporting this website: