Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca||17||
nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ||17||

athottānurjudehasya pāṇipāde prasārite||18||
kiñcidunnatapādasya kiñcinmūrddhani nāmite||18||
nāsāpuṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet||19||

uṣṇāmbutaptaṃ bhaiṣjyaṃ praṇāḍyā picunā'thavā||19||
datte pādatalaskandhahastakarṇādi mardayet||20||

śanairucchidya niṣṭhīvetpārśvayorubhayostataḥ||20||
ābheṣajakṣayādevaṃ dvistrirvā nasyamācaret||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pūrvaṃ snigdhaṃ paścāt svinnamuttamāṅgaṃ-śiro, yasya tasya| tathā, prāk-pūrvaṃ, kṛtamāvaśyakaṃ-avaśyakaraṇīyamuccāramūt yena sa prākkṛtāvaśyakaḥ, tasya| tathā, nivātasthāne śayanaṃ yattatra sthitasya sataḥ, bhūyo jatrūrdhvaṃ svedayet| athetyādi| atha-anantaram, uttānaspaṣṭasthitaśarīrasya sato hastacaraṇe prasārite, tathā kiñcidunnatacaraṇasya kiñcicchirasi nāmite sati, nāsāpuṭamekaṃ pidhāya-sthagayitvā, paryāyeṇa-na tu yugapat, bhaiṣajyaṃ niṣecayet| kīdṛśam? uṣṇāmbutaptaṃ,-uṣṇodakoṣṇīkṛtam| kena pariṣecayet? praṇāḍyā, athavā picunākārpāsādimayena| datte nasye sati pādatalaskandhahastakarṇādi mardayet| ādiśabdena grīvālalāṭādiparigrahaḥ| suśrute cābhyadhāyi (ci. a. 40|25)- "vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsikāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbuprataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthamanavacchinnadhāramāsiñcet|" iti| śanairityādi| tato-mardanānantaraṃ, śanairucchidya pārśvayorubhayorniṣṭhīvet| (saṅgrahe tu sū. a. 29)- "anabhyavaharan| kaphasahitamabhyavahṛtamagnimavāsādayeddoṣaṃ ca saṃvarddhayet| ekapārśvaniṣṭhīvane na sarvāḥ śirā bheṣajena samyagvyāpyante| punaḥpunaścainaṃ svedayet|" evaṃ-anena krameṇa, ābheṣajakṣayāt kuryāt| (prāyaḥ saṅgrahokto'yamagrimo granthaḥ-) na tu nasyamātrā sakṛdeva prakṣeptavyā| hīnamātraṃ cauṣadhaṃ na deyam| taddhi doṣānutkleśyānirharan gauravārucikāsaprasekapīnasacchardikaṇṭharogān kuryāt| adhikamatiyogadoṣān kuryāt| sakṛdeva sarvaṃ dattamucchindyamānaṃ śirorogepratiśyāyaghrāṇakledānucchvāsoparodhaṃ ca kuryāt| atyuṣṇaṃ dāhapākajvararatāgama [ śirorugdṛṣṭidaurbalya ] mūrchābhramān| atiśītaṃ hīnadoṣān| atyunnataśirasaḥ samyagapratipadyamānaṃ tāneva hīnadoṣān| atyavanataśiraso dūragamanānmūrcchājāḍya [ kaṇḍūdāha ] jvarān| saṅkucitagātrasya samyagdhamanīrapr āpnuvaddoṣotkleśaṃ [ vedanāṃ stambhaṃ ] kuryāt|

Commentary: Hemādri’s Āyurvedarasāyana

nasyavidhimāha-snigdhasvinneti| āvaśyakaṃ-dantadhāvanādi| paryāyeṇa-na yugapannāsāpuṭadvaye| praṇāḍyā-praṇālikayā| ucchidya-nāsayā śvāsamūrdhvaṃ nītvā, ubhayoḥ pārśvayorniṣṭhīvat yāvadbheṣajakṣayaḥ| nasye puṭasaṅkhyāmāhaevamiti|

Like what you read? Consider supporting this website: