Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pañcame'tha tṛtīye divase sādhake śubhe||36||
madhyāhne kiñcidāvṛtte prayukte balimaṅgale||36||
abhyaktasveditotsṛṣṭamalaṃ nātibubhukṣitam||37||

avekṣya puruṣaṃ doṣabheṣajādīni cādarāt||37||
bastiṃ prakalpayedvaidyastadvidyairbahubhiḥ saha||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha-anuvāsanādanantaraṃ, pañcame tṛtīye vāsare madhyāhne kiñcit-manāk, āvṛtte-atikrānte, tathā balimaṅgale vihite sati, puruṣaṃ kṛtābhyaktasveditaṃ tyaktamalaṃ kiñcidbubhukṣitaṃ tathā prakṛtyādibhirjñātvā doṣādīni viditvā| ādiśabdena sātmyabalādiparigrahaḥ| ityevaṃ sarvamavagamya vaidyo bastiṃ prakalpayet| nanu, "dūṣyaṃ deśaṃ" (hṛ. sū. a. 12|67) ityādinā sarvamuktamevaitat| tatkimanena? iti| brūmaḥ| nirūhamapi sāpāyaṃ paśyatetadācāryeṇa punaruktam| dūṣyadeśādimahatā yatnenālocanīyamiti pratipādanārtham| "nirūhamātrā prathame" 10 ityādi ca sarvamatrālocyam| kathaṃ prakalpayet? ityāhatadvidyaiḥ-vaidyakaśāśtrajñairbahubhiḥ saha-sārddham|

Commentary: Hemādri’s Āyurvedarasāyana

nirūhavidhimāha-pañcama iti| antyānubhasanadināt tṛtīye pañcame | sadhake-jyotiḥśāstrokte| śubhe-aśaucādirahite| avetya-jñātvā| tadvidaiḥ-bastikuśalaiḥ| saṅgrhe tu (sū. a. 28) - "āryāvalokitaṃ nāthamāyā tāgamātmabhuvaṃ dhātāramaśvināvindramātreyaṃ satparṣīn kāśya videha patiprabhṛtīnagniveśādīṃśca tantrakārān dīpagandhapuṣpafalabalidhūpairyajña iava prakalpitabhāgān kṛtvā, oṣadhīrvṛdvarvedyānū hijātīṃśca saṃpūjya tadvidyasahito doṣauṣadhādibalena yathāhamupakalpayedrastim| " iti|

Like what you read? Consider supporting this website: