Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

anāsthāpyāstvatisnigdhaḥ kṣatorasko bhṛśaṃ kṛśaḥ||4||
āmātisārī vamimān saṃśuddho dattanāvanaḥ||4||

śvāsakāsaprasekārśohidhmādhmānālpavahnayaḥ||5||
śūnapāyuḥ kṛtahāro baddhacchidrodakodarī||5||
kuṣṭhī ca madhumehī ca māsān sapta ca garbhiṇī||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atisnigdhādayaḥ saptamamāsagarbhiṇyantā anāsthāpyāḥanirūhyāḥ| vamimān-prasaktacchardiḥ| baddhādīnāmudareṇa sambandhaḥ| tata inirmatvarthīyaḥ| śuddhātisāriṇa āsthāpyā ityanenaivāmātisāriṇo'nāsthāpyatve labdhe punarvacanaṃ niyamārtham, tenāmātisāriṇo na kathañcidāsthāpyā iti| tatrātisnigdhasya doṣānutkleśya nirūhaḥ śvayathumudaraṃ ca janayet| kṣatoraskakṛśayoḥ kṣobhavyāpannaṃ śarīramāśu pīḍayet| āmātisāriṇo doṣasya samyaganirharaṇāddehasya kṣobhādatipīḍāṃ kuryāt| prasaktacchardiṣo doṣotkleśo nirūhamūrdhvaṃ nayet| kṛtavamanavirekayostu riktaṃ dehaṃ kṣataṃ kṣāra iva dahet| kṛtanasyasya vivṛtordhvasrotastayā vibhraṃśaṃ kuryāt| śvāsādīnāmutkliṣṭadoṣatvānnirūha ūrdhvaṃ vrajet| arśaḥprabhṛtīnāṃ bhṛśataramādhmānaṃ mṛtyurtvā syāt| alpāgnyādīnāṃ stambhajāḍyādīnāvahet| garbhiṇyāḥ pūrvoktā eva doṣāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

nirūhaṃ niṣedhati-anāsthāpyāstviti| baddhodarādayaḥudaraviśeṣāḥ| saṅgrahe tu (sū. a. 28) - "tatrātisnigdhotkliśṭadoṣayordoṣānutkleśyodaraṃ mūrcchāṃ śvayathu vānirūho janayet| kṣatoraskasyātikṛśasya ca kṣobhavya śarīramāśu pīḍayet| anirannasya vakṣyate| kṛtavamanavirekayostu riktaṃ dehaṃ kṣataṃ iva dahet| snehabastistu sadyo'gnimavasādya śleṣmāmayāya syāt| kṛtanasyasyāsyavibhraśaṃ bṛśavivṛtordhvastrotastayā kuryāt| anuvāsanaṃ tu doṣotkleśanam| prasaktacchādaniṣṭhīvikāsaśvāsadidhmārtānāṃ vāyurniruhimūdhvaṃ nayet| arśasasyāvṛtamārgatvādanāgacchan bastiḥprāṇān hiṃsyāt| snehaḥ punararśāsyabhiśyabdyādhnābāya svāt| badvodarādyādhmātānāṃ bhṛśataramādhmānānmṛtyuḥ| alasakaviṣṛcikāmātīsārārtānāṃ cāmadoṣāt| arocakālpāgnigudaśīpatkuṣṭhamadhumehārtānāṃ yathāsvamāmayavṛddhiḥ| garbhiṇyāḥ pūrvokto doṣaḥ|" iti| pūrvokto-vamanoktaḥ|

Like what you read? Consider supporting this website: