Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vātolbaṇeṣu doṣeṣu vāte bastiriṣyate||1||
upakramāṇāṃ sarveṣāṃ so'graṇīstrividhastu saḥ||1||
nirūho'nvāsanaṃ bastiruttaraḥ————————-||2||

Commentary: Hemādri’s Āyurvedarasāyana

basterviṣayamāha-vātolbaṇeṣviti| "bastinā dīyate bastiṃ pūrvamanvetyato bastiḥ|"ityuktaṃ saṅgrahe (sū. a. 28)| baste sarvopakramaśreṣṭhatvāmāha-uapakramāṇāmiti| saṅgrahe tu (sū. a. 28) - "śīghrasukhabṛṃhaṇādikāritvādvikṛtāniloccheditvācca| sukhatvādeva ca bastirbālavṛddhakṛśasthūlakṣīṇadhātvindriyeṣu ca strīṣu cānilopasargādaprajāsu kṛcchraprajāsu copadiśyate| tathā'gnibalavarṇamedhāsvarāyuḥ sukhaprado vayaḥsthā panaḥ paṅgurugṇabhagnastabdhasaṅkucitānilādhmānaśūlārocakodāvartaparikartikādiṣu hita iti|" iti| bastibhedānāha-trividhāstvati| saṅgrahe tu (sū. a. 28) - "tatrāsthāpanaṃ doṣadūṣyādyanusāreṇa nānādravyasaṃyogādinirvṛttam| tasya bhedāḥ,-utkleśanaṃ śodhanaṃ śamanaṃ lekhanaṃ bṛhaṇaṃ vājīkaraṇaṃ picchābastirmādhutailikamityādayaḥ| mādhutailikasya paryāyāḥ,yāpano yuktaratho doṣaharaḥ siddhabastiriti| teṣāṃ nāmabhireva ca svarūpamākhyātam| tadvayaḥsthā panāddoṣasthāpanādvā āsthāpanamityucyate| śarīrarohaṇāddoṣanirharaṇādacintyaprabhāvatayā vā'sminnūhāsambhavānnirūhaiti| anuvāsanaṃ yathārhouṣadhasiddhaḥ snehanārthe snehaḥ| snehavidhou sa caturddhā'bhihitaḥ| tasya bhedo mātrābastiḥ| sa peyasnehahrasvamātrātulyaḥ, sevyaḥ sadā'tra mādhutailikavat| bālavṛddhādhvabhārayānavyāmacintāstrīnityastrīnṛpeśvarasukumāradurbalānilabhagnālpāgnibhirniṣparihāratayā sukho balyo varṇyaḥsṛṣṭamalo doṣandhaśca| tathā'pi tou nājīrṇe yojyou| na ca divāsvanpastayoḥ sevyaḥ| yataścāsou anuvasannapi na duṣyati, anuvāsanamapi dīyate, ityanuvāsanam| vāsanaṃ-bhojanam| uttarabastirapi sneho'nuvāsanavacchodhano nirūhavadapi ca kecidāhuḥ| sa nirūhāduttaramuttareṇa mārgeṇa dīyata ityutarabastiḥ|" iti|

Like what you read? Consider supporting this website: