Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nirvibandhaṃ pravartante kaphapittānilāḥ kramāt||1||
(manaḥprasādaḥ svāsthyaṃ cāvasthānaṃ ca svayaṃ bhavet||1||

vaiparītyamayogānāṃ na cātimahati vyathā||1||
) samyagyoge——————————————————||25||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

samyagyoge kaphapittānilāḥ krameṇa nirvibandhaṃ-niḥsaṅgaṃ pravartante|

Commentary: Hemādri’s Āyurvedarasāyana

samyagyogalakṣaṇamāha-nirvibandhamiti| sa ṅgrahe tu (sū. a. 27) -"nātimahatī vyathā svayaṃ cāvasthānam| tataśca svasthatā manaḥprasādaḥ svaraviśuddhirarocakādivaiparītyaṃ ca|" iti|

Like what you read? Consider supporting this website: