Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

taireva dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage'nile||11||
avagāhyāturastiṣṭhedarśaḥkṛcchrādirukṣu ca||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taireva-pūrvoktaiḥ, svedadravaiḥ pūrṇaṃ kuṇḍaṃ bhṛśamavagāhyapraviśya, āturo-rogī tiṣṭhet| kīdṛśe doṣe? ityāha-sarvāṅgage'nile,sarvaśarīravyāpini vāyau| tathā, arśaḥprabhṛtirogakaṣṭapīḍāsu| ādigrahaṇena hastapādapīḍāsu ca| kuṇḍagrahaṇamupalakṣaṇārtham| tena kūpakuṭīsvedau ca vedyau| saṅgrahe coktam (sū. a. 26)- "śayanasyādhovistāradviguṇakhāte kūpe vātaharadārukarīṣānyatarapūrṇadagdhe vigatadhūme svāstīrṇaśayanasthaṃ svedayediti kūpasvedaḥ| kuṭīṃ nātyuccavistārāṃ vṛttāmacchidrāmupanāhadravyakalkaghanapradigdhakuḍyāṃ sarvato vidhūmapradīptakhadirāṅgārapūrṇahasantikāsamūhaparivṛtāṃ vidhāya tanmadhyasthitaśayyāsthaṃ svedayediti kuṭīsvedaḥ| padmotpalādibhiḥ saktupiṇḍyā vā''acchādya cakṣuṣī| śītairmuktāvalīpadmamukulotpalabhājanaiḥ|| 15 muhuḥ karaiśca sajalaiḥ svidyato hṛdayaṃ spṛśet|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

dravasvedo dvividhaḥ,-pariṣeko'vagāhaśca| tatra pariṣekamuktvā'vagāhamā taireveti| [taireva-pūrvoktaiḥ svedadravaiḥ pūrṇaṃ kuṇḍaṃ bhṛśamavagāhya-praviśya, rogī tiṣṭhet| kadetyāhasarvaśarīravyāpini vāyau, tathā'rśaḥprabhṛtirogapīḍāsu|] kṛcchraṃ-mūtrakṛcchram| ādiśabdādaśmaryānāhahastapādapīḍāsu ca| kuṇḍagrahaṇamupalakṣaṇārtham| tena kūpakuṭīsvedau ca vedyau|

Commentary: Hemādri’s Āyurvedarasāyana

svedavidhimāha-nivāte iti|

Like what you read? Consider supporting this website: