Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dūrvā'nantā nimbavāsā''atmaguptā gundrā'bhīruḥ śītapākī priyaṅguḥ||6||
nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiśca pittam||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dūrvā-śādvalam| anantā-yavāsakaḥ| nimbaḥ-prasiddhaḥ| vāsā-āṭarūṣakaḥ| ātmaguptā-kapikacchūḥ| gundrā-padaerakaḥ| abhīruḥ-śatāvarī| śītapākī-śikhaṇḍikā kākaṇantikābhedaḥ| priyaṅguḥ-śyāmā| eṣa dūrvādirgaṇaḥ, tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ, tathā śāliparṇīpṛśniparṇyau, tathā padmaṃ-jalajam, vanyaṃ-kuṭannaṭam, tathā sāvādiśca gaṇaḥ, ete pittaṃ nāśayanti| "mtau tau gau cecchālinī vedalokeḥ|"

Commentary: Hemādri’s Āyurvedarasāyana

pittandhagaṇamāha-dūrvetyādi| anantā-durālabhā| gundrāerakā śītapākī-guñjā|sthire dve-śāliparṇī dayo-vakṣyamāṇā gaṇāṃḥ| atrāpi punaruktāni dviguṇāni| saṅgrahe tu (sū.

a. 14) - "dūrvānantāmocarasamañjiṣṭhāparipelavakālākālīyakakadalīkandalīpayasyātmagutpānārukelakharjūradrākṣāvidārī-badarībalānāgabalānāgabalānāgapuṣpāśatāvarīśīyapākyodanapākīdhavanvanasyandanakhadirakadarapriyālatālaśāasarjatiniśāśva-karṇagundrāvānīrapadmāpadmakapadmabījamṛṇālakumudanali nasaugandhikapuṇḍarīkaśatapatraśevāl rotpalakākolyutpalikāśālūkaśṛṅgāṭakakaserukakrauñcādanaprabhṛtīni śītavīryāṇi| sārivādiḥ padmakādiḥ paṭoādirnyagrodhādirdāhaharomahākaṣāyaratṛṇapañcamūlaṃ ceti pittaśamanāni||" iti|

Like what you read? Consider supporting this website: