Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

madhurasnigdhasauhityairyatsaukhyena ca naśyati||32||
kraśimā sthavimā'tyantaviparītaniṣevaṇaiḥ||33||

Commentary: Hemādri’s Āyurvedarasāyana

kārśyasthaulyayorvarāvaratve hetvantaramāha-madhuretyādi, kraśimetyādi| madhurasnigdhānaṃ sauhityaiḥ, tṛsyabhyāsārthaṃ bahuvacanam| kraśimā-kārśyam| sthavimāsthaulyam| sa cātyantaviparītaniṣevaṇairnaśyati| atyantaviparītāniatyaglātirūkṣādīni, atiduḥkhaṃ ca|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yat-yasmāt, kraśimā madhurasnigdhatṛptibhiḥ saukhyenaanāyāsena ca, naśyati-śāmyati, tasmātkārśyaṃ sthaulyādvaram| yataśca sthavimā-sthūlatvaṃ, atyantaviparītaniṣevaṇaiḥ śāmyati| atyantaṃ viparītāni ca tāni niṣevaṇāni cātyantaviparītaniṣevaṇāni taiḥ,-tiktakaṭukaṣāyaprāyaiḥ rūkṣairannapānauṣadhasevanairityarthaḥ| sthūlakṛśayośca yadi bṛṃhaṇasādyastulyo vyādhiḥ syāt, tārhi sthūlasyopakramavirodhāttathā sukhena na śāmyati yathā kṛśasya| laṅghanasādhyo'pi visūcikādiryādi caitayoḥ syāt, so'pi kṛśasya śīghramupaśamaṃ gacchati| sthūlasya tu viruddhopakramatvāt duḥkhena śāmyati| tathā hi-atra pradhānopakramaḥ svedaḥ, sa ca tāvanna ghaṭate| "na svedayedatisthūlam" (hṛ. sū. a. 17|21) iti niṣedhāt| athainaṃ laṅghayati tadā (saṅgrahe sū. a. 24) - "srotaḥsu medorudeṣu vāyuḥ koṣṭhe viśeṣataḥ| caran prajvalayatyagniṃ kṣutṛṣau stastato'dhikam| sthūlaṃ koṭaravaddṛddhau dahato'gnyanilau ca tau||" ityādi nyāyādvātasakhenāgninā vanasyevāsya mahati vyāpadutpadyate| atha bṛṃhaṇopakramaḥ kriyate'sya tadā''amadoṣo vardheta| kṛśasya tvaviruddhopakramatvādvisūcikādiḥ sukhenopakramyaḥ| tasmātkārśyameva sthaulyādvaram| kraśimeti kṛśaśabdātpṛthvādipāṭhādimanic, raṛto halāderiti rephādeśaḥ| sthavimeti dṛḍhāderākṛtigaṇatvādimanijiti kecit| tasmiṃśca sati sthūladūreti yaṇādiparasya lopaḥ, ṛkārasya ca guṇaḥ|

Like what you read? Consider supporting this website: