Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ||34||
sandhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet||35||
svasthavṛttamabhipretya, vyādhau vyādhivaśena tu||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yato grīṣmādayo'tyuṣṇādiyuktāḥ| [teṣāṃ-atyuṣṇavarṣaśītānāṃ, grīṣmavarṣāhimāgamānāṃ, sādhāraṇe sandhau śītoṣṇavarṣasamabhāve kāle doṣān-vātādīn, duṣṭān-vikṛtān, viśodhayetvinirharet| sandhau hi sāmyam| ] tataḥ śodhanaṃ prati na te kālāḥ| tathā hi-grīṣme tāvadādānaglānaṃ kharatararavikiraṇataptaṃ pipāsāklamādyākulamatipravilīnadoṣamatiśithilaṃ śarīraṃ bhavati| auṣadhaṃ punaratikharadivākarakaranirbharatāpāduṣṇatīkṣṇatāṃ yātamatiyogāya sampadyate| prāvṛṣi ghanaghanauṣasaṅghaṭṭasādite sarvato jagatyavasanno'gnirbhavati| ādānadurbalaṃ ca śarīraṃ bhavati| oṣadhayaśca jaladajalaplāvitamūlā alpavīryāḥ sampadyante| bhūbāṣpasaṃyogāccauṣadhīnāṃ vidagdhatvam| ato'pathyatāṃ gatā ayogāyaiva| śītakāle cātiśītopahatatvāccharīramativātaviṣṭabdhamatistabdhagurudoṣaṃ bhavati| śītopahatatvāccoṣṇasvabhāvamapyauṣadhaṃ saṃśodhanāyopayuktaṃ mandavīryatāṃ prāptamayogāyaiva kalpate iti| tasmādyuktamuktamatyuṣṇavarṣaśītatvāt grīṣmādiṣu svasthasya śodhanamayuktam, na tvāturasya, iti| sa svasthāvasthamadhikṛtyāyaṃ saṃśodhanakāla uktaḥ| vyādhau tvātyayike vyādhyanurodhena saṃśodhanakālaḥ|

Like what you read? Consider supporting this website: