Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sa eva kupito doṣaḥ samutthānaviśeṣataḥ||65||
sthānāntarāṇi ca prāpya vikārān kurute bahūn||65||

tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca||66||
buddhvā hetuviśeṣāṃśca śīghhraṃ kuryādupakramam||66||

1.12.179

yasmātsaḥ-eka eva, doṣo-vātādyanyatamaḥ, samutthānaviśeṣatohetubhedāt, tathā sthānāntarāṇi-svasthānaṃ hitvā parāṇi sthānāni, prāpya-gatvā, bahūn-anantān, vikārān kurute| tathā coktaṃ tantrāntare-"yo doṣaḥ śarīrasandhīnāviśati, tena jṛmbhā jvaraścopajāyate| yastvāmāśayamabhyupaiti, tena rogā bhavantyurasi, arocakaśca| yaḥ kaṇṭhamabhiprapadyate kaṇṭhastato dhvaṃsate svaraścāvasīdati| yaḥ prāṇavahāni srotāṃsyāsyādīni upaiti, śvāsaḥ pratiśyāyaśca tenopajāyate|" iti| vikārasyajvarādeḥ, prakṛtayaḥ-upādānakāraṇāni vātādidoṣāḥ, vikāraprakṛtī-rogahetuviśeṣān, buddhvā,-jñātvā, tathā'dhiṣṭhānāntarāṇ sthānaviśeṣāṃśca, buddhvā,tathā hetuviśeṣān-nidānabhedāṃśca, buddhvā-yathā kimayaṃ kupitaḥ pavano rūkṣeṇa hetunā laghunā śītena vetyādi jñātvā, śīghhramevopakrametcikitset| na tu vikārānabhijña iti na cikitset|15

Commentary: Hemādri’s Āyurvedarasāyana

atha sādhanam| sādhanajñānaṃ ca lakṣaṇajñānādhīnam| tatra lakṣaṇasya durbodhatvamāha-sa eveti| sa eva yo'nyatra lakṣito, bahūn vikārān kurute,-ye'nyatra na ddaṣṭāḥ| tatra dvau hetū-samuttānaviśeṣātkupitatvaṃ sthānāntaraprāptiśca samutthānaviśeṣaḥ-anyatrāddaṣṭaṃ samutthānam|tasmādvikārāditrityajñānapūrvaka upakramaḥ kāryaḥ| sa ca śīghram, avasthāntaro| prakṛtiḥsvabhāvo'sādhāraṇaṃ cinham|

Like what you read? Consider supporting this website: