Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

svasthānasthasya kāyagneraṃśā dhātuṣu saṃśritāḥ||34||
teṣāṃ sādātidīptibhyāṃ dhātuvṛddhikṣayodbhavaḥ||34||
pūrvo dhātuḥ paraṃ kuryāddṛddhaḥ kṣīṇaśca tadvidham||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svasthānaṃ kāyāgneḥ-pakvāmāśayayormadhyam| yathā ca vakṣyati (hṛ. sū. a. 12|10) - "pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam|"ityādi yāvat "pācakaṃ nāma tat smṛtam|" iti| tatra pakvāmāśayamadhye tiṣṭhatīti svasthānasthaḥ, tasyaivaṃvidhasya kāyāgneḥjāṭharānalasya, aṃśāḥ-bhāgāḥ, dhātuṣu-rasādiṣu saṃśritāḥ| teṣāṃ-agnyaṃśānām, sādena-māndyena, dhātūnāṃ vṛddhyudbhavaḥ| tathā teṣāmaṃśānāmatidīptyā-atitaikṣṇyāt, dhātukṣayodbhavaḥ| pūrvo-rasākhyo, dhāturvṛddho bhūtvā paraṃ-raktākhyaṃ, dhātuṃ vṛddhaṃ kuryāt| pūrv- 10

aśca kṣīṇo dhātuḥ paraṃ dhātuṃ tadvidhaṃ-kṣīṇameva kuryāt|

Commentary: Hemādri’s Āyurvedarasāyana

dhātujānāmupakramāntaramāha-svasthānasthasyeti| svasthānasthatyagrahaṇīsthasya| kāyāgneḥ-annapaktuḥ| aṃśāḥ-kṣudrāṇi rūpāntarāṇi| dhātuṣu-dhātvāśayeṣu, sarvadhātvagnaya ityarthaḥ| teṣāṃ sādena-māndyena dhātuvṛddhayudbhavaḥ, atidīptyā dhātukṣayaścha| dhātuvṛddhau māndyopakramaḥ, dhātukṣaye taikṣṇyopakramaḥ kārya ityarthaḥ| tathā, pūrvo dhāturvṛddhaḥ paraṃ vṛddhaṃ kuryāt, kṣīṇaḥ kṣīṇam| paradhātorvṛddhau pūrvasya kṣayaḥ kāryaḥ, kṣaye vruddhirityarthaḥ| ityupaśayaprakaraṇam|

Like what you read? Consider supporting this website: