Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

svādurguruśca godhūmo vātajidvātakṛdyavaḥ||28||
uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ||1|| 281/2||1||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne dravyādivijñānīyo nāma navamo'dhyāyaḥ||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svādurasopeto guruguṇayuktaktaśca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tat karoti, samānapratyayārabdhatvāt| yavastu svādurasopeto guruguṇayuktaktaśca godhūmo madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti, api tu vātakṛttvameva karoti, 5 vicitrapratyayārabdhatvāt| matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ, kiṃ tarhi? uṣṇavīryaḥ, vicitrapratyayārabdhatvāt| kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam, samānapratyayārabdhatvāt| svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ, kiṃ tarhi? kaṭuko vipāke, vicitrapratyayārabdhatvāt| śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva, samānapratyayārabdhatvāt| evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti| tathā ca muniḥ (ca. sū. a. 23|48)- "śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ| tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ|| teṣāṃ rasopadeśena nirdiṣṭo guṇasaṅgrahaḥ| vīryato'viparītānāṃ pākataścopadekṣyate|| yathā payo yathā sarpiryathā cavyacitrakau| evamādīni cānyāni nirdiśedrasato bhiṣak||" iti| bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvā''acāryo'vocat| yathā (ślo.4)- "gurvādayo guṇā dravye pṛthivyādau rasāśraye| raseṣu vyapadiśyante sāhacaryopacārataḥ||" iti| ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni, ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante, nānyathā| vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi, tāni pratidravyamevopadiśyante| muninā'pyayamartho yuktyavoktaḥ| yathā (ca. sū. a. 23|59)- "madhuraṃ kiñciduṣṇaṃ syātkaṣāyaṃ tiktameva ca| yathā mahatpañcamūlaṃ yathā cānūpamāmiṣam|| lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā| arkaguruguḍūcīnāṃ tiktānāṃ coṣṇamucyate|| kiñcidamlarasaṃ grāhi kiñcidamla bhinatti ca| yathā kapitthaṃ saṅgrāhi bhedi cāmalakaṃ yathā|| pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate| kaṣāyaḥ stambhanaḥ śītaḥ so'bhayāyā mato'nyathā| tasmādrasopadeśena na sarvaṃ dravyamādiśet|" iti| ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhairmadhurāmlalavaṇatiktakaṭukaṣāyarūpairmithaḥ kalpanīyāḥ, na tu vicitrapratyayārabdhairmadhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ| yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante, vicitrapratyayārabdhavāt| [ato rasopadeśavyāptyā tairdravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante|] ayaṃ rasasaṃyogabheda evaṃguṇo'yamevaṃguṇaḥ, evaṃguṇatvāccāmuṣminviṣaye yojya etasminviṣaye cāyamiti nirdeṣṭuṃ na śakyate, anirjñātasvarūpatvāt| na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante, teṣāṃ svarūpaṃ kathamapyavadhārayituṃ śakyate| api ca, samānapratyayārabdhairye saṃyogāḥ kalpyante, teṣāṃ saṃyogināṃ vīryati yo virodhaḥ śītoṣṇalakṣaṇaḥ, sa na doṣāya| ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante, teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ, sa doṣāyeti vedyam| anyathā rasālāpānakādīnāmanekadravyakṛtānāmanabhyavahāra eva prāpnuyāt| tathā, trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ tajjahyāt yaugikaṃ tvanuktamapi yuñjyāditi yadvakṣyate tatra rasādisamānapratyayārabdhameva yojyam, na vicitrapratyayārabdham| tasya rasavīryavipākānāṃ niścayasya kartumaśakyatvāt| tasmādityādi| yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam, tasmādrasopadeśena na tatsarvaṃ dravyamādiśet, api tu rasādisamānapratyayārabdhameva dravyaṃ rasopadeśena nirdiśediti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ|| 9||
§2499

Commentary: Hemādri’s Āyurvedarasāyana

dravyabhedamudāharati-svāduriti| yavagodhūmayormatsyapapayasoḥ siṃhaśūkarayośca svādutvagurutvābhyāṃ tulyatve'pi yavamatsyasiṃhānāṃ vicitrapratyayārabdhatvāt vātala prabhāvatvoṣṇavīryatvakaṭuvipākitvāni svādutvagurutvaviparītāni| godhūmapayaḥśūkarāṇāṃ tu samānapratyayārabdhatvāt vātaghnaprabhavatvaśītavīryatvamadhuravipākitvāni svādutvagurutvayoraviparītāni| vātajittvavātakṛttvābhyāṃ tatkāraṇabhūtau prabhāvau lakṣyete| iti hemādriṭīkāyāmāyurvedarasāyane| dravyādīnāṃ prakaraṇaṃ sāmastyena nirūpitam|| 9||10

Like what you read? Consider supporting this website: