Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

svāduḥ paṭuṣca madhuramamlo'mlaṃ pacyate rasaḥ||21||
tiktoṣaṇakaṣāyāṇāṃ vipākaḥ prāyaṣaḥ kaṭuḥ||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svāduḥ-madhuro guḍādiḥ, paṭuḥ-lavaṇaḥ saindhavādiḥ, madhuraṃ [ yathā bhavati tathā ] kṛtvā pacyate rasa iti sambandhaḥ| madhuramiti kriyāviṣeṣaṇatvānnapuṃsakaliṅgam| svāduḥsvāduvipāko, lavaṇo'pi svāduvipāka ityarthaḥ| amlo raso-dadhikāñcikādiḥ, amlaṃ pacyateamlavipāko bhavati| tiktoṣaṇakaṣāyāṇāṃ prāyaṣaḥ kaṭurvipāko bhavati| prāyaṣograhaṇaṃ pūrvatrāpi yojanīyam| tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam| tathā coktam (hṛ. sū. a. 6|10)- "svāduramlavipāko'nyo vrīhiḥ" iti| tathā, harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ, sa madhurameva pacyate| tathā, kaṭuko rasaḥ ṣuṇṭhyārdrakapippalyādistho madhuraṃ pacyate| tathā coktam (hṛ. sū. a. 6|153)- "kaṣāyā madhurā pāke" iti| tathā (hṛ. sū. a. 6|163)-nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut| rucyaṃ laghu svādupākaṃ " iti, "tadvadārdakam" iti| tathā (hṛ. sū. a. 6|161)- "ṣleṣmalā svāduṣītārdrā" ityārambha yāvat "svādupākā" iti| atra kecidāhuḥ,-tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti| tadetadasat| ṣītavīryatvenaitayoḥ pittahartṛtvāt| vīryaṃ hi rasavipākau vijayate| vakṣyati hi (ṣlo. 25)- "rasaṃ vipākastau vīryam" iti|

Commentary: Hemādri’s Āyurvedarasāyana

vipākatraividhyamāha-svāduriti| svāduḥ paṭuśca-madhuro lavaṇaśca, madhuraṃ pacyate,-pakvo madhuratvaṃ yātītyarthaḥ| madhuramiti kriyāviśeṣaṇam| pacyata iti karmakartaryātmanepadam| evamamlo raso'mlaṃ pacyate| tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ| madhurarasasyāpi vrīhervipāke'mlatvāt, lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt, amlatiktoṣaṇānāmapi dāḍimapaṭolapippalīnāṃ madhuratvāt, kaṣāyasyāpi kulatthasyāmlavipākatvāt, prāyaśa ityuktam, matāntarasaṅgrahārthaṃ ca| tatra dvau vipākāviti suśrutaḥ (sū. a. 40111)- "dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ| nivartante'dhikāstatra pāko madhura iṣyate|| tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu| nivartante'dhikāstatra pākaḥ kaṭuka iṣyate||" iti| parāśarastu tiktakaṣāyayormadhuravipākamāha (saṃ.sū.a. 17)-"pākāstrayo rasānāmamlo'mlaṃ pacyate kaṭuḥ kaṭukam| catvāro'nye madhuraṃ, saṃsṛṣṭarasāstu saṃsṛṣṭam|| kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ| teṣāṃ pittaviṅāte tiktakaṣāyau kathaṃ bhavataḥ||' iti| ṣoḍhā pākastu saṅgrahe nirastaḥ (sū.a. 17)- "yathārasaṃ jaguḥ pākān ṣaṭ kecittadasāmpratam| yatsvādurvrīhiramlatvaṃ na cāmlamapi dāḍimam|| yāti tailaṃ ca kaṭutāṃ kaṭukā'pi na pippalī| yathārasatve pākānāṃ na syādevaṃ viparyayaḥ||" iti|

Like what you read? Consider supporting this website: