Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

annena kukṣerdvāvaṃśau pānenaikaṃ prapūrayet||46||
āśrayaṃ pavanādīnāṃ caturthamavaśeṣayet||47||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kukṣeḥ-jaṭharasya, annena dvau bhāgau prapūrayet| pānena-jalādinā, ekamaṃśaṃ prapūrayet| caturthamaṃśaṃ pavanādīnāmāśrayamavaśeṣayet-na tvannena pānena prapūrayet| atra tvaṃśakalpanā parikalpanenaiva yujyate, na tvaṅgulamānādinā| suśrute cābhihitam (sū. a. 46|478)- "prakṣālayedadbhirāsyaṃ bhuñjānaśca muhurmuhuḥ| viśuddhe rasane hyasmin rocate'nnamapūrvavat||"iti| [rasanā vidyate yasya mukhasya tadrasanam, tasmin rasane viśuddhe rocate'nnamapūrvavat||]

§2339 10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

annapānayorvibhāgamāha-anneneti| kukṣiḥudaram, caturthā vibhajya dvāvaṃśavannena-adraveṇa pūrayet| tṛtīyamaṃśaṃ pānena-draveṇa pūrayet| caturthamaṃśaṃ pavanādisukhasañcārārthamanaśeṣayet-na kenāpi pūrayet| etadeva ca sauhityamānam| ata evārdhasauhityaṃ nātitṛtpatā ca jñeyā|

Commentary: Hemādri’s Āyurvedarasāyana

athānupānam| tena hyasamyagyogo'pi samyagyogatāṃ yāti| yadāha khāraṇādiḥ-"kāmaṃ doṣavadapyannamamātraṃ niṣevita,| alpadoṣamadoṣaṃ vā'pyanupānena jīryati||" iti| anu-paścātpīyata ityanupānam| etacca bāhulyābhiprayeṇa| taddhi madhye'pyādāvapi pīyate| yadāha suśrutaḥ (sū. a. 46/468)- "tadādau karśayet pītaṃ sthāpayenmadhyasevitam| paścātpītaṃ bṛṃhayati tasmādvīkṣya prayojayet||" iti| tathā, (su.sū.a. 46/428)- "nirāmayānāṃ caitattu bhuktamadhye praśasyate|" iti ca| kastarhi pānānupānayorbhedaḥ? ucyate| yadaniyatakālaṃ rucivaśātpīyate tat-pānam, yanneyatakālaṃ vidhivaśātpīyate tat-anupānam| tatrādāvanupānavibhāgaḥ| tatra yavādiṣu śītodakamāha-anupānaṃ himamiti| piṣṭamayeṣu īṣaduṣṇodakamāha-koṣṇamiti| yattu suśrutenoktam (sū. a. 46/423)- "śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ| dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca||" iti| tadvidāhipiṣṭānnaviṣayam| uktaṃ va saṅgrahe (sū. a. 10)- "tacchītaṃ dadhimadhuyavadodhūmamadyaviṣeṣusarveṣu ca vidāhiṣu śaradgrīṣmayośca|" iti| śākādiṣu mastvādyāha-śāketi| śākaṃ-pāṭhādi, mudgādisūpyam, tasya (tayoḥ) vikṛtiḥ-vaṭakādikā| vikṛtigrahaṇaṃ rasādyanyatva eva mastvādiprāptyartham| avikṛte tu sūpādau suśrutenoktam (sū. a. 46/425)- "payo māṃsaraso vā'pi śākamudgādibhojane|" iti| mastvādiṣu yasya yatsātmyamiṣṭaṃ tasya tadyojyamiti| ekasyaiva tatkāryakaratvāt na miśrīkṛtyaprayogaḥ| ata eva pṛthaguktaṃ saṅgrahe (sū. a. 10)- "dhānyāmlaṃ mastu takraṃ śākāvarānneṣu|" iti| kṛśānāṃ surāmāhasureti| kṛśānāṃ śītodakādyuciteṣvanneṣu suraivānupānam, anavakāśtvāt| puṣṭyarthe-na tu roganivṛtyartham| yastu kṛśo rogārtaḥ tasya rogānurūpamanupānaṃ prayojyam| sthūlānāṃ madhūdakamāha-sthūlānāṃ tviti| madhumiśramudakaṃ-madhūdakam| śeṣaṃ purvavat| śoṣe māṃsarasamāha-śoṣa iti| śoṣe-śuṣyati dehe| yadāha khāraṇādiḥ-"kṛśakṣīṇāmayonmuktapuṣṭivarṇabalārthinām| madyastrīśramanityānāṃ śuṣyatāṃ ca raso hitaḥ||" iti| māṃsāśināṃ mandāgnīnāṃ ca madyamāha-madyamiti| tacca madyocitānāmeva| yadāha suśrutaḥ (sū. a. 46/426)"madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam| amadyapānāmudakaṃ falāmlaṃ praśsyate||" iti| vyādhyādiṣīṇādīnāṃ kṣīramāha-vyādhyauṣadheti| laṅghanaṃupavāsaḥ| karma-ceṣṭā|

Like what you read? Consider supporting this website: