Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ||35||
ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam||36||

snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ||36||
tarpayitvā pitṛn devānatithīn bālakān gurūn||37||

pratyavekṣya tiraśco'pi pratipannaparigrahān||37||
samīkṣya samyagātmānamanindannabruvan dravam||38||
iṣṭamiṣṭaiḥ sahāśrnīyācchucibhaktajanāhṛtam||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kāle-vakṣyamāṇe| tanmanāḥ-bhojanagatacittaḥ| kṣudvānbubhukṣitaḥ| viviktasthaḥ-ekāntasthitaḥ| tathā, prakṣālitacaraṇhastamukhaḥ| anindan-bhojanamagarhamāṇaḥ| abruvan-abhāṣamāṇaḥ| iṣṭaṃ-manorucitaṃ bhojanam|

tathā, dravaṃ-dravaprāyam| iṣṭaiḥ-priyaiḥ, sahāśnīyāt| 'kṣudvān' ityatra praśaṃsāyāṃ matup, utpannapraśastabubhukṣaḥ| tena kiñcidapi yadā duṣṭabubhukṣā syāttadā nādyādityarthaḥ| duṣṭabubhukṣāyā lakṣaṇam (saṅgrahe sū.a. 11)- "doṣopanaddhaṃ yadi līnamannaṃ pittoddhatasyāvṛṇuyānna vahnim| jāyeta duṣṭā tu tadā bubhukṣā mandabuddhīn viṣavannihanti||" iti| kimbhūtaṃ bhojanam? sātmyam| tacca sātmyaṃ dvidhā,ekaṃ svalpakālābhyastaṃ sukhāvaham, anyacca janmanaḥ prabhuti sahātmanābhyastaṃ sukhāvahaṃ ca| etadevaikaṃ sātmyamucyate| tathā, śuci-anucchiṣṭaṃ keśādyanupahataṃ ca| hitaṃ-pathyam| snigdhaṃ ca taduṣṇaṃ ca-snigdhoṣṇam| tathā, laghu-laghuprāyam. na tu laghveva| ata evedamupapannam "ṣaḍrasaṃ madhuraprāyam" iti| madhuraraso hi guruḥ| tathā ca vakṣyati (hṛ.sū.a. 10|38)- "paṭoḥ kaṣāyastasmācca madhuraḥ paramaṃ guruḥ|" iti| tadyadi laghveva syāt (tarhi) madhuraprāyamiti na ghaṭate| tasmāllaghuprāyamiti vyākhyeyam| kathamadyāt? tadāha-nātidrutavilambitam| kiṃ kṛtvā? pitrādīṃstarpayitvā| tathā, tiraśco'piaśvavṛṣādīn, pratipannaparigrahān-kṛtasvīkārān, pratyavekṣyatadāhāracintāṃ kṛtvetyarthaḥ| tathā, ātmānaṃ samīkṣyayathā mamedaṃ sātmyamidamasātmyamiti nityamapramattaḥ san paryālocya| kharanādenoktam-"atidrutāśī tvāhāraguṇadoṣānna vindati| unmuhyatyalpamaśnāti cchardayedvā'navasthitaḥ|| vilambitaṃ tu bhuñjāno na tṛptimadhigacchati| khādan bahvapi śītatvādyāti bhojyamahṛdyatām|| jalpato hasataścāpi bhuñjānasyānyaceta saḥ| ta eva doṣā mantavyā ye vilambitabhojane||" ityādi|

Commentary: Hemādri’s Āyurvedarasāyana

atha bhojanasamyagyogaḥ| tatra samyagyogaprakāramāhakāle sātmyamiti| kāle-"prasṛṣṭe viṇmūtre" (ślo. 55) ityādinā vakṣyamāṇe| śuci-nirmalam| sātmyamiti hitasyāpyanabhyāsāsātmyasya nivṛttyartham, hitamityahitasyābhyāsasātmyasasātmyasya| tanmanāḥ-bhojanaikadattacittaḥ| madhuraprāyaṃ-ṣaḍrasatve'pyadhikadhurarasam| nātidrutavilambitamiti kriyāviśeṣaṇam| viviktastho-vijanasthaḥ| pitrādīṃstarpayitvā| pratipannaparigrahān-pālyatvena svīkṛtān| tiraśco'pi-kiṃ punarmanuṣyān| pratyavekṣyateṣāmāhāracintāṃ vidhāya| atmānaṃ samīkṣya-prakṛtiṃ vicārya| anindanbhojyamakutsayan| abruvan-kṛtamaunaḥ| dravaṃ-dravabahulam| iṣṭaṃ-priyam| iṣṭaiḥ saha-priyajanaiḥ saha| śucibhaktajanāhṛtaṃśucayo-bāhyābhyantaraśaucayuktāḥ, bhaktāḥ-anuraktāḥ, ye janāstairāhṛtaṃ-ānītam|

Like what you read? Consider supporting this website: