Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

garīyaso bhavellīnādāmādeva vilambikā||28||
kaphavātānubaddhā''amaliṅgā tatsamasādhanā||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

garīyasaḥ-prabhūtāt, ājīrṇādeva vilambikā syāt| kīdṛśāt? līnāt-atyarthaṃ srotaḥsu śliṣṭatvāt| līnāditi līṅ śleṣaṇa ityasya ktapratyaye svādaya odita ityoditaśceti niṣṭhānatvam| ca śleṣmavāyubhyāmanubaddhā-yuktā bhavati| āmaṃ nāma yadajīrṇaṃ tatsadṛśalakṣaṇā| yathā- 5 "śopho'kṣigaṇḍayoḥ| adyo bhukta ivodgāraḥ prasekotkleśagauravam||" iti| tena-āmena, samaṃ-tulyaṃ, sādhanaṃ-cikitsā, yasyāḥ saivam| "laṅghanaṃ kāryamāme" iti|

Commentary: Hemādri’s Āyurvedarasāyana

vilāmbikālakṣaṇamāha-garīyasa iti| bilambikānāmājīrṇaṃ bhavet| kasmāt? līnādāmādeva,-āmaśabda āmādyajīrṇasāmānyavacanaḥ, tayotpannasya niḥśeṣamanivartanāllīnatvam| evaṃ punaḥ punarlīnatvādgarīyastvam| punaḥ punarutpādo duṣṭabubhukṣāyāṃ bhojanāt| tūktā saṅgrahe (sū. a.11)-"doṣopanaddhaṃ" ityādi (ślo ṭī)| evakāreṇaivaṃ dyotayati,-visūcyalasakāvapyajīrṇādbhavataḥ, kintu tāvanyato'pi sadyo'timātrabhojanādeḥ| vilambikā tvajīrṇadeveti| yadāha suśrutaḥ (u. a. 56|3)- "ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam| visūcyalasakau tasmādbhaveccāpi vilambikā||" iti| ca kaphavātānubaddhā|tadanubandhena dīrghakālavilambanāt vilambiketyucyate| garīyasvāt patanayogyamapyāmaṃ kaphavātānubaddhatvānnordhvaṃ nāpyadhaḥ patati, līna meva ciramavatiṣṭhate ityarthaḥ| tathā ca suśrutaḥ (u.a. 56/9)- "duṣṭaṃ hi bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya| vilambikāṃ tāṃ ca vivirjanīyāmācakṣate śāstravidaḥ purāṇāḥ||" iti| kaphavātānubaddhatvādevamitareṣvapi pittārabdhatvaṃ vidagdhatvaṃ ca lakṣyate| anyena hyārabdhāmanyenānubadhyate| pittaṃ ca vidagdhādeva pravartate| tathā ca bheḍaḥ (ci. a. 11)- "yadā bhuktaṃ vidagdhaṃ ca nordhvaṃ nādhaḥ pravartate|| tāṃ vilambīṃ vigarhanti viṣakalpāṃ visūcikām||" iti| viṣamalpāmiti pittolbaṇatvaṃ dyotyate| visūkāmiti visūcikāviśeṣyatvena sānnipātikatvam| āmaliṅgā-ajīrṇatulyalakṣaṇā, viśeṣānupādānāt trayāṇāmapyāmādīnāṃ liṅairyuktā| tathā ca khāraṇādiḥ"etānyuktāni liṅgāni tvāmājīrṇe vinirdiśet|" iti| etāniajīrṇatrayasambandhīni| āmāt-ajīrṇādannāt jātamajīrṇaṃāmājīrṇam,vilambikā, na tu kaphajamāmam| "yathākrameṇa vātādi sannipātārmakaṃ vadet|" iti tenaiva sānnipātikasyoktatvāt| tatsamasādhanā,-teṣāṃtrayāṇāmajīrṇānāṃ, samaṃ-sādhāraṇaṃ, sādhanaṃ-cikitsitaṃ, yasyāḥ tathā| tathā ca khāraṇādiḥ-"āme tvāmapraśamanaṃ vimāne dvividhaṃ matam|" iti| vimāne-vimānasthāne, dvividhaṃ-visūcyalasakabhedena| vaṅgaseno'pi-"vilambikālasakayorvisūcyu kriyākramaḥ|" iti| yuttu suśrutenavivarjanīyatvamuktaṃ tatpratyākhyāyopacaraṇīyatvaṃ (tvāt) na tvanupakramatvāt| ata eva "vilambikāṃ tāṃ bhṛśaduścikitsyām" iti mādhavakaraḥ (mā. ni. agnimāndyādauślo.21) paṭhati| iyaṃ ca vilambikā carakācāryeṇānnaviṣasaṃjñayoktā

(ci.a.14/39)- "abhojanādajīrṇātibhojnādviṣamāśanāt| asātmyaguruśītātirūkṣasaṃduṣṭabhojanāt| virekavamanasnehavibhramāvdyādhikarṣaṇāt| deśakālartuvaiṣamyādvegānāṃ ca vidhāraṇāt|| duṣyatyagniḥ sa duṣṭo'nnaṃ na tat pacati ladhvati| apacyamānaṃ śuktatvaṃ yātyannaṃ viṣatāṃ ca tat|| tasya liṅgamajīrṇasya viṣṭambhaḥ sadanaṃ klamaḥ| śirorukśophamūrcchāśca bhramaḥ pṛṣṭhakaṭigrahaḥ|| jṛmbhā'ṅgamardastṛṣṇā ca jvaraḥ cchardiḥ pravāhaṇam| arocakāvipākau ca ghoramannaviṣaṃ ca tat|| pittena saha saṃsṛṣṭaṃ dāhatṛṣṇāmukhāmayān| janayatyamlapittaṃ ca pittajāṃścāparān gadān|| yakṣmapīnasamehādīn kafajān kafasaṅgatam| karoti vātasaṃsṛṣṭaṃ vātajāṃścamayān bahūn|| mūtrarogāṃśca mūtrasthaṃ kukṣirogān śakṛdgatam| rasādibhiśca saṃsṛṣṭaṃ kuryādrogān rasādijān|" iti| yattūktaṃ jaijjaṭena 'iyaṃ vilambikā tantrāntare daṇḍakālasakasaṃjñayoktā' iti| tadasat| bheḍādivacanaparyālocanayā vilamikāyā vidagdhamūlatvāt| daṇḍakālasakasyālasakabhedatvena viṣṭabdhamūlatvāt| daṇḍakālasakasyāla sakabhedatvena viṣṭabdhamūlatvāt| āmādyajīrṇalakṣaṇādhīnalakṣaṇatvādvilambikāyā ihābhidhānam|

Like what you read? Consider supporting this website: