Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

etañca sarvaṃ pūrvoktaṃ hitāhitaṃ vaidya eva vetti||77||
bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaścirāyuḥ||77||

iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne'nnarakṣā nāma saptamo'dhyāyaḥ||7||
śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya||77||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

adhyāyārthamupasaṃharati-śruteti| uktaprakārānnakṣādvāreṇa deharakṣāṃ bhiṣaji niveśya, bhūmipālaścirāyurbhavati| kīdṛśe bhiṣaji? śrutacaritasamṛddhe-śāstraśāstroktānuṣṭhānasa karmadakṣe-upacārakuśale, dāyālau-kāruṇike| niranubandhaṃniḥśaṅkam| tejaḥ-kāntiḥ| svāsthyaṃ-ārogyam| kīrtiḥyaśaḥ| prabhāvaḥ-pratāpaḥ| svakuśalaphabhogī-svopārjitapuṇyaphalop cirāyuḥ-dīrghāyuḥ| saṅgrahe tu (sū. a. 9)- "manaḥśarīrasthitimātrameva vyavāyaṃ seveta| na tu tatparaḥ syāditi| bhavati cātra| viśrabdhahṛṣṭo rahasitatkāmastaruṇaḥ pumān| samasthitāṅgaḥ surabhirmuktamūtrādiravyathaḥ|| nānāśito nātyaśito vṛṣyāṇāṃ tarpitastryaham| nārīṃ nārīguṇairyuktāṃ sahapūrvaguṇāṃ vrajet|| (strīsaṃsargāddhi sadyaḥ syāt klībatā balināmapi| evaṃ cāpyāyyate śīghraṃ teṣāṃ śukraṃ ca dhāma ca||) ddaṣṭyāyurojaḥ śukrāṇāṃ kṣayaṃ meḍhrāśrayān gadān| vāyoḥ kopamadharmaṃ ca mūḍhaḥ prānpotyato'nyathā|| uttāno vegarodhī ca vṛddhimehāśmaśarkarāḥ| timirā digadotpattirmūrddhādyāhananāddhuvam|| na cārvāk ṣoḍaśādvarṣāt saptateḥ parato na ca| āyuśkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati|| atibālo hrāsampūrṇasarvadhātuḥ striyaṃ vrajan| uparapyeta sahasā taḍāgamiva kājalam|| śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram| spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyaṃ vrajan|| kāyasya tejaḥ paramaṃ hi śukramāhārasārādapi sārabhūtam| jitātmānā tatparirakṣaṇīyaṃ tato vapuḥ santatirapyudārā|| apramatto bhajedbhāvāṃstadātvasukhasaṃjñakān| sukhodarkeṣu sajjeta dehasyaitadalaṃ hitam|| prajñāparādho'sātmyārthasaṃyogaḥ kālavaikṛtam| hite'pi ratamāhāre yojayantyāmayairnaram|| nāpathyasevinaṃ sadyaḥ prabādhante tadā malāḥ| prakopaṃ prativighnanti bhinnairdūṣyādibhiryadā|| na ca sarvo'pacāro'pi sarvadā sarvadoṣakṛt| na hisarvāṇyapathyāni tulyadoṣāṇi naiva ca|| sarve tulyabalā doṣā na sarvāṇi vapūṃṣi ca vyādhikṣamatve śaktāni yato'pathyaṃ tadeva tu|| gacchatyapathyatamatāṃ tulyadūṣyādivarddhitam| ta eva ca punardoṣā hetubhirbahu bhiścitāḥ|| mitho viruddhā balino dīrghakālānuvartinaḥ| sarve samaṃ prakrupitāḥ prāpyālpamapi kāraṇam|| prāṇāyatanamāśritya gambhīrāḥ sarvamārgagāḥ| dehe hitocite te syuścirādapyāśukāriṇaḥ|| ahitānyapi cānye pāmabhyāsādupaśerate| doṣāscaiva kṣāyaṃ yānti karmavātātapādibhiḥ|| atha bahūnāmekarogotpattiḥ| bhinnāhāravayaḥ sātmyaprakṛtīnāṃ samaṃ bhavet| eko vikṛtavāyvādiyugapatsevanādgadaḥ|| vātādīnāṃ tu vikṛtirvikṛtādagrahacāratāḥ bhaumāntarikṣadivyebhya utpātebhyaśca jāyate|| sambhavaḥ punareteṣāṃ karmaṇaḥ sāsudāyikāt| duṣṭo vāyurabhiśyandī stimito'tyuṣṇaśītalaḥ|| kuṇḍalī bhairavaravaḥ paruṣo'nārtavo balī| anyonyavyāhatagatiḥ pāṃśubāṣpaviṣānvitaḥ|| rasavarṇādivikṛtamapakrāntavihaṅgamam| ninditaprabhavaṃ toyamupakṣīṇajaleśayam|| makṣikāmūṣikavyālabahūtpātapradūṣitāḥ|deśo'pthyānnabahulo naṣṭadharmamahauṣadhiḥ|| kālaśca viparītātihīnaliṅo yathāyatham | ete duṣparihāratvādahitāyottarottaram|| yeṣāmaniyataṃ karma tasmin kāle sudāruṇe| karma pañcavidhaṃ teṣāṃ yojyaṃ tadvadrasāyanam|| śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ| brahrācaryaṃ dayā dānaṃ jitātmanām| deśānāmavipannānāṃ sādhūnāṃ ca niṣevaṇam|| daivavyapāśrayaṃ ceṣṭaṃ karma dīvitarakṣaṇam| hemantādiṣu kurvīta svaṃ svaṃ cākālikeṣvapi|| vidhiṃ tacchīlanaṃ yasmācchītādidvandvakāritam| ṛtucaryā hi śītoṣṇavṛṣṭidoṣapratikriyā|| ata eva ca caryāyāṃ hemantaśiśirau samau| athākālamṛtyuḥ| sarvaprāṇabhṛtāṃ nityamāyuryuktimapekṣate| daive puruṣakāre ca sthitaṃ hyasya balābalam|| anyajanmakṛtaṃ karma daivaṃ pauruṣamaihikam| vidyātte karmaṇī tredhā śreṣṭhamadhyāvaratvataḥ|| tayorudārayoryuktirdīrghasya susukhasya ca| niyatasyāyuṣo heturviparītasya cāvarā|| madhyā madhyasya, miśrasya saṅkīrṇā, śṛṇu cāparam| daivaṃ puruṣakāreṇa dirbalaṃ hrāpahanyate|| tathā daivenabalinā pauruṣaṃ karma durbalam| ddaṣṭvā yadeke manyante niyataṃ mānamāyuṣaḥ|| karma kiñcit kvacitkāle vipākaniyataṃ mahat| kiñcitvakālaniyataṃ pratyayaiḥ pratibodhyate|| evaṃ ca dvividho mṛtyuḥ kālākālavibhedataḥ| upadiṣṭastataścaiṣa hitāhitavidhikramaḥ|| ekottaraṃ mṛtyuśataṃ bruvate vedavādinaḥ| tatraikaḥ kālasaṃyuktaḥ śeṣāstvāgantavaḥ smṛtāḥ|| śyenājirādiyāgena bhrātṛvyasya tathā ca taiḥ| dairdhyaśravasasomādyairvihitastvātmano vadhaḥ|| āyuṣkāmasya tatprāptistatreṣṭyā mitravindayā| sarvasmādeva cātmānaṃ gopāyedīddaśī smṛtiḥ|| tathā maraṇamuddiṣṭaṃ saugatānāṃ caturvidham| viṣamāparihāreṇa jāyate niyatāyuṣāma|| dhruvaṃ rogitvamanyeṣāṃ mṛtyureva tvaparvaṇi| akāṇḍe śastradhārādyaiḥ pratyakṣo mṛtyuranyathā|| udbhrā ntacaṇḍamātaṅgaturaṅgādisamāgamam| arātiduṣṭavātādisāhasāhitabhojanam|| varjayediti na brūyurmunayo divyā cakṣuṣaḥ| daivavyapāśrayādīśca rasāyanavidhiṃ vinā|| na te'pi yathākāmamāyuṣaḥ sthitimāpnuyuḥ| ahisiṃhagajādibhyo viduṣāṃ na bhayaṃ bhavet|| mithyā prākāradurgāṇi mithyā māraṇarakṣaṇam| āyuṣkāmasya mithyaiva paradārādivarjanam|| mantradevatayā''ahūtā nācakṣīran mahāhayaḥ| viṣasutpaprabuddhasthā bhāvābhāvau tadāyuṣaḥ| saṃnyāsarohiṇīkādigrastasya sahasā bhavet| upekṣayā na maraṇaṃ jīvitaṃ cikitsayā|| pratyahaṃ nṛsahastrasya yuddhe'nyonyamabhighnataḥ| sādhuvṛttasya cātulyā na bhavedātuṣaḥ sthitiḥ|| nāyudhairdviṣamindrādyā nauṣadhairārtamaśvinau| upakrameranna bhavedakālāmaraṇaṃ yadi|| ghaṭānāmāmapakvānāṃ pālanāparipālanaiḥ| cirālpakālavartitvaṃ citrasthānāṃ ca ddaśyate| ityatyantaprasiddhe'pi siddhe sarvāgamairapi| ddaṣṭe'pyakālamaraṇe vicikitset kathaṃ budhaḥ|| guṇavadbhiṣagādīnāṃ sambhave sambhavettu yaḥ| mṛtyustaṃ kālajaṃ prāhuritaraṃ tadviparyaye|| yathā ratho vāhyamāno nyāyena kramaśaḥ kṣayam| yāyādātmavatāmāyustathā'nyeṣāṃ viparyayaḥ|| śucitailadaśodīpaḥ kīṭavātādyapīḍitaḥ| dīptimān vartate samyak yathaiva snehasaṅkṣayāt|| sa evāto yathā ca syādviparīto viparyaye| hitāhitopacāreṇa tathaiva puruṣo dhruvam|| sarvamanyat pariyajya śarīraṃ pālayedataḥ| tadabhāve hi bhāvānāṃ sarvābhāvaḥ śarīriṇām|| nagarī nagarasyeva rathasyeva rathī sadā| svaśarīrasya medhāvī kṛtyeṣvavahito bhavet|| āhārakalpanāhetūn svabhāvādīn viśeṣataḥ| samīkṣya hitamaśnīyāddehohyahārasambhavaḥ|| bhīlajjāyantraṇālobhaharṣaśokavaśaṃgataḥ| na jātu dhārayedvegāṃstaddhi sarvāpadāṃ padam|| hitamabhyasyataḥ puṃso nākāle kāladaṃṣṭrayā| sañjāyate parāmarśo balotsāhendriyāyuṣām||ahitāni ca santyajya doṣamapyāpnuyādyadi| tathā'pyānṛṇyamāyāti sādhūnāmātmavāniti|| yacca rogasamutthānaṃ na śakyamiha kenacit| parihartuṃ na tatprāpya śocitavyaṃ manīṣiṇā|| hitāhāravihārāṇāṃ sadācāraniṣeviṇām| lokadvayavyapekṣaṇāṃ jīvitaṃ hrāmṛtāyate|| gṛdhnurgrāmyasukhe vaśyaḥ kleśānāṃ hatasatpathaḥ| mūḍho jīvatyanarthāya durgatiṃ paribṛṃhayan|| viduṣā'ntaḥśarīrasthānnityaṃ sannihitānarīn| jitvā varjyāni ciraṃ jīvitumicchatā|| tadātve cānubandhe tasmāt karmāśubhodayam| smarannātreyavacaso na dhīmān kartumarhati|| iti| iti hemādriṭīkāyāmāyurvedarasāyane| annarakṣāprakaraṇaṃ sāmastyena nirūpitam|| 7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bhiṣaji śarīrarakṣaṇaṃ niranubandhaṃ-nirvikalpamādhāya, pṛthvīśo bahukālamātmīya śreṣṭhaphalabhogavān bhavati| tathā, tejaśca svāsthyaṃ ca kīrtiśca prabhāvaśca, ta evam, vipulāḥ vistīrṇāḥ, tejaḥsvāsthyakīrtiprabhāvā yasya sa evaṃvidhaḥ| kīdṛśo bhiṣaji? śrutaṃ-śāstrāvabodhaḥ, caritaṃ-ācāraḥ, tābhyāṃ samṛddhe-sampūrṇe| tathā, kriyācature| tathā, kṛpālau| vasumuniviratiścenmālinī nau mayau yaḥ| iti śrīmṛgāṅkadataputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne'nnarakṣādhyāyaḥ saptamaḥ samāptaḥ|| 7||

Like what you read? Consider supporting this website: