Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

grāmyadharme tyajennārīmanuttānāṃ rajasvalām||69||
apriyāmapriyācārāṃ duṣṭasaṅkīrṇamehanām||69||
atisthūlakṛśāṃ sūtāṃ garbhiṇīmanyayoṣitam||70||
varṇinīmanyayoniṃ ca gurudevanṛpālayam||70||

caityaśmaśānā''ayatanacatvarāmbucatuṣpatham||71||5

parvāṇyanaṅhgaṃ divasaṃ śirohṛdayatāḍanam||71||
atyāśito'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ||72||
bālo vṛddho'nyavegārtastyajedrogī ca maithunam||72||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

grāmyadharme-strīpuṃsaṃyogaviṣaye, anuttānaṃ striyaṃ tyajet, uttānāṃ-bhajedityarthaḥ| tathā, rajasvalatvādiyutāṃ tyajet| duṣṭaṃ vyādhimalādibhiḥ, saṅkīrṇaṃsaṅkaṭaṃ ca, mehanaṃ-yoniryasyāstām| tathā, varṇinīṃbrahmacāriṇīm| anyayoniṃ-ajāmahiṣyādiṃ ca tyajet| gurvityādi| grāmyadharme nirvartane sati gurudevanṛpālayāṃstyajet| tathā, caityādīṃstyajet| teṣu striyaṃ na saṅgacchhedityarthaḥ| caityādīnāṃ paryāyā dinacaryāyāmuktāḥ| āyatanaṃ-duṣṭānāṃ nigrahasthānam| parvāṇi-ravisaṅkrāntyādīni tyajet, teṣu kāmaṃ na sevetetyarthaḥ| tathā, anaṅgaṃ,-aṅgaṃ-jaghanam, nāṅgaṃanaṅgamaṅgasadṛśaṃ jaghanakāryanirvartanayogyaṃ mukhādikamucyate| dākṣiṇātyā hi mukhena tat kurvanti, tanniṣidhyate| divasaṃ ca tyajet, dine rataṃ na kurvanti, tanniṣidhyate| divasaṃ ca tyajet, dine rataṃ na kurvītetyarthaḥ| mūrdhavakṣo'bhighātaṃ ca tyajet| tathā, atyāśitādayaḥ surataṃ tyajeyuḥ| atyāśitaḥatisuhitaḥ| adhṛtiḥdurmanāḥ| anyavegārtaḥ-purīṣādivegāturaḥ| nanu, kṣudvegārta ucyate| tato'nyavegārta ityanenaivāsyārthasya labdhatvāt kiṃ kṣudvānityanena? satyametat| atiśayārthaṃ tvetat| yathā kṣudvegārtaḥ striyaṃ gacchannatiśayena pīḍayā bādhyate, na tathā'nyavegārta iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athāvidhisambhogādāhārarakṣā| tatra sambhoganiṣiddhānyāhagrāmyetyādi| grāmyadharme-sambhoge, anuttānatvādiviśiṣṭaṃ nārīṃ tyajet| apriyāṃ-anabhīṣṭām| apriyārāṃaniṣṭācaraṇām| doṣamehanāṃ-doṣadūṣitayonim| sakrīrṇamehanāṃsaṅkucitayonim| atisthūlāmatikṛśāṃ ca| sūtāṃ-asampūrṇādhyarddhamāsapras anyayoṣitaṃ-parastriyam| varṇinīṃ-brahācāriṇīm| anyayiniṃvijātīyāmajāmahiṣyādim| gurvālayādīṃśca tyajet| caityādayo dinacaryāyāṃ vyākhyātāḥ| ambu-jalāśayaḥ| āyatanaṃ-vadhasthānam| parvāṇi-puṇyakālāḥ| anaṅgaṃhastamukhādi| divasaṃaparvaṇyapi| śirastāḍanaṃ hṛdayatāḍanaṃ ca-muṣtyādinā| dinacaryāyāṃ sāmānyato niṣiddhasyāpi devālayādeḥ punarniṣedhaḥ sambhoge deṣabhūyastvakhyāpanārthaḥ| atyāśitādeḥ sambhogaṃ niṣedhati-atyāśita iti| atyāśitaḥ-atitṛptaḥ| adhṛtiḥahṛṣṭaḥ| kṣudvān-kṣudhitaḥ| duḥsthitāṅgaḥ-viṣamasthitagātraḥ| pipāsitaḥ-tṛṣitaḥ| anyavegārtaḥ-śukretaravegapīḍitaḥ| kṣuttṛṣorvegatve'pi pṛthaggrahaṇamalpayorapi tayorniṣedhārtham|

Like what you read? Consider supporting this website: