Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathākālamato nidrāṃ rātrau seveta sātmyataḥ||65||
asātmyājjāgarādardhaṃ prātaḥ svapyādabhuktavān||65||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yataśca samyak sevitāyā nidrāyā asamyak sevitāyāścā'nantaroktā guṇadoṣāḥ| ataḥ-asmāddhetoḥ, kālānatikrameṇa sātmyatoyāmadvayaṃ trayaṃ , niśi nidrāṃ bhajet| asātmyājjāgarādarddhena prātaḥ svapyāt| abhuktavān-abhukte sati| asātmyagrahaṇenaitat dyotayati,-na sarvasya rātrāvasuptasya jāgaraṇakālādardhena divāsvapna iṣyate, kiṃ tarhi? yo yāvantaṃ kālamucitaṃ svapiti tasmātkālādyāvantaṃ kālaṃ niśi jāgṛyāttāvato'rdhenāsau prātaḥ svapyāt| keciddhi svalpanidrāḥ svabhāvato bhavanti|

Commentary: Hemādri’s Āyurvedarasāyana

asamyagyogaṃ niṣidhya samyāgyogaṃ vidhatteyathākālamiti| nidrāṃ rātrau seveta, na divā| rātrāvapi yathākālaṃ-pravṛttikālānatikrameṇa, yasya yasmin rātrivibhāge nidrā pravartate sa tasminneva sevetetyarthaḥ| satmyataḥ-yāmadvayayāmatrayādisātmyānurodhena| rātrāvanidritasya divā svanpaṃ vidhatte-asātmyeti| prātaḥ pūrvāhṇe svapyāt| abhuktavān-akṛtabhojanaḥ| asātmiyārātrijāgaraṇakālādarddhakālam| sātmyaścedrātrijāgarastadā prātarnaiva svapyāt| arddhamityasātmyajāgarajanitadoṣanivartakanidrāparyāptakālopalakṣaṇam| ata evāha khāraṇādiḥ-"asuptānāṃ tathā rātrau tanmātraṃ svapanaṃ divā||" iti| bhedo'pirātrau svapyānna yāmāṃstriṃstānsvapyāddvirdivā naraḥ| etadapyāhurārogyaṃ nātra doṣo'sti kaścana||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

atha samyagyogahetuḥ| sa trividhaḥ,-jaghanyamadhyamottamabhedāt| tatra jaghanyamāha-śīlayediti| mandāmūḍhā svakālānabhijñā, nidrā yasya saḥ-mandanidraḥ| rasānmāṃsarasān| mūrddhatarpaṇaṃ-mūrddhatailam| karṇatarpaṇaṃ-karṇapūraṇam| akṣitarpaṇaṃ-prasiddham| madhyamamāha-kānteti| nirvṛtiḥsikham| kṛtakṛtyatāpūrṇamanorathatvam| viṣayāḥ-śabdādayaḥ| madhyamamāha-kānteti| nirvṛtiḥ-sukham| kṛtakṛtyatāpūrṇamanorathatvam| viṣāyāḥ-śabdādayaḥ| kāmaṃatyantam| uttamamāha-brahmacaryarateriti| brahācaryarateḥbrahmacaryāsaktasya| grāmyasukhaṃ sambhogaḥ, tatra niḥspṛhaṃ-tato nivṛttaṃ, ceto yasya| saṃtoṣatṛptasya-yathālābhatuṣṭasya| svaṃ kālaṃ nātivartate-ucita eva kāle āyātītyarthaḥ|

Like what you read? Consider supporting this website: