Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatropavāsavamanasvedanāvanamauṣadham||62||
yojayedatinidrāyāṃ tīkṣṇaṃ pracchhardanāñjanam||62||
nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ||63||
ebhireva ca nidrāyā nāśaḥ śleṣmātisaṅkṣayāt||63||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣvakālasvapnajeṣu rogeṣu, upavāsādyauṣadhaṃ yojayet| nidrāyāśca bāhulyena rātriḥ kālaḥ| tathā coktam (saṅgrahe sū.a.9)-"lokādisargaprabhavā tamomūlā tamomayī| bāhulyāttamaso rātrau nidrā prāyeṇa jāyate||" iti| atinidrāyāṃ satyāṃ tīkṣṇāni vamanāñjananasyāni yojayet, 5 laṅghanādi ca| ebhireva ca-tīkṣṇavamanādibhirnidrāyā nāśo bhavati| śleṣmākhyasya dhātoratiśayenāpacayāt|

Commentary: Hemādri’s Āyurvedarasāyana

akālaśayanajānāmauṣadhamāha-tatreti| atiyogasyauṣadhamāhayojayediti| sa dvividhaḥ,-vegodīraṇaje nidrādhikyajaśca| tatrādya ukto rogānutpādanīye, iha dvitīyaḥ| tasya heturuktaḥ saṅgrahe (sū. a. 9)-"apacyamāno bāhulyātstrotāṃsyāvṛṇute kaphaḥ| tataḥ strotaḥsu ruddheṣu jāyate gātragauravam|| gurugātrasya cālasyamālasyādatinidratā|" iti| laṅghanaṃ-dvādaśavidham| vamananāvanayostu grahaṇamatiśayārtham| vyavāyaṃ-sambhogam| hīnayogasya hetumāha-ebhireveti| sa dvividhaḥ,-nidrāvidhāraṇajo nidrāvināśajaśca| tatrādya ukto rogānutpādanīye, iha dvitīyaḥ| ebhiḥ-atinidrauṣadhaiḥ| śleṣmātisaṅkṣayāditi hetukathanamanyeṣāmapi śleṣmakṣapaṇānāṃ nidrānāśahetutvakhyāpanārtham|

Like what you read? Consider supporting this website: