Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bhinnāṃśe api madhvājye divyavāryanupānataḥ||40||
madhupuṣkarabījaṃ ca, madhumaireyaśārkaram||40||
manthānupānaḥ kṣaireyo, hāridraḥ kaṭutailavān||41||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bhinnāṃśe api madhvājye divyavāryanupānena virudhyete| tṛtīyārthe tasipratyayaḥ| apiśabdānna kevalaṃ samāṃśa ityarthaḥ| madhu-mākṣikaṃ, puṣkarabījaṃ caikadhyaṃ virudhyate| tathā, madhumārdvīkaṃ, maireyaṃkharjūrāsavaṃ, śārkaraṃ-śarkarayā kṛtaṃ madyaṃ, etadekatropayuktaṃ virudhyate| kṣaireyaḥ-pāyaso, manthānupāno viruddhaḥ| mantho'nupānaṃ yasya sa evam| kṣaireya iti "kṣīrāḍḍhañ" iti ḍhañ| hāridraḥ-kuprasavaḥ śākaviśeṣaḥ sarpacchatrānukārī pītābhāsaḥ, kaṭutailavānsarṣapatailabhṛṣṭo, viruddhaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

madhvājyayordivyānupānādvirodhamāha-bhinnāṃśe iti| apiśabdātsamāṃśe ca| madhupuṣkarabījayorvirodhamāhamadhviti| madhu-mākṣikam| puṣkarabījaṃ-padmabījam| madhvādīnāṃ virodhamāha-madhumaireyeti| madhukṣaudram, 'mārdvīkam' ityaruṇadattaḥ| maireyo'dhānyāsavaḥ' iti candranandanaḥ, 'kharjūrāsavaḥ' ityaruṇadattaḥ induśca| 'maireyo-dhātukīpuṣpaguḍadhātryakṣasaṃhitaḥ' iti mādhavakāraḥ| 'āsavasya surāyāśca dvayorapyekabhājane| sandhānaṃ tadvijānīyānmaireyamubhayātmakam||' iti jejjaṭo brahrādevaśca| 'paiṣṭīguḍāsavamadhubhiḥ paiṣṭimadhvāsavaduḍairvā triyoniḥ-maireyaḥ' iti ḍalhaṇaḥ| sarvametatpramāṇam, sarveṣāmāptatvāt śaṅkyamānasyāpi virodhasya pariharaṇīyatvācca| śārkaraḥ-śarkarākṛtaṃ madyam| atra cakāramanuvartya padmottarikāśākamanuktamapi samucceyam, caturṇāṃ saṃyogasya viruddhatvāt| tathā ca carakaḥ (sū. a. 26|86)- "padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayukta viruddhaṃ vātaṃ cātikopayati|" iti| saṅgrahe'pyevamevoktam| padmottarikāśākaṃ-kusumbhaśākam| kṣaireyasya manthānupānādvirod manthānupāna iti| dravāloḍitāḥ saktavo-manthāḥ| kṣaireyaḥpāyasaḥ| hāridrakaṭutailayorvirodhāmāha-hāridra iti| hāridraḥpītavarṇaśchatrākaviśeṣaḥ kandaḥ| kaṭutailavānsarṣapatailabhṛṣṭaḥ|

Like what you read? Consider supporting this website: