Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prāpyānnaṃ saviṣaṃ tvagnirekāvartaḥ sphuṭatyati||13||
śikhikaṇṭhābhadhūmārciranarcirvogragandhavān||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saviṣamannaṃ prāpyā'gniḥ sphuṭatyati-caṭacaṭāyate, atiśayenetyarthaḥ| ekāvarta iti eka evāvarto yasya, saṃhatasarvajvālatvādasāvekāvartaḥ| śikhikaṇṭhābhadhūmārciḥ,śikhī-mayūraḥ, tasya kaṇṭhaḥ-indrāyudhavadanekavarṇaḥ, tasyevābhā yayordhūmārciṣoste śikhikaṇṭhābhe, te tādṛśe dhūmārciṣī yasyāgnerasau śikhikaṇṭhābhadhūmarciḥ indrāyudhavadanekavarṇadhūmajvāla iti yāvat| anarcirvā-ajvāla iti | ugragandhavāniti kuṇapagandhavān| nidarśanaṃ cedam| dhūmo'pyasya prasekaromaharṣaśirovedanāpīnasadṛṣṭyā kulatā apyutpādayati|10

Commentary: Hemādri’s Āyurvedarasāyana

athāgnikṣepādinā saviṣānnalakṣaṇam| tatrāgniprakṣepeṇāhaprāpyānnamiti| ekāvartaḥ-vāmata eva dakṣiṇata eva calitajvālaḥ| sphuṭatyati-bhṛśaṃ caṭacaṭāyate| śikhikaṇṭabhadhūmārciḥnīladhūmo nīlajvālaśca| anarcirvāanutpannajvālo |

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saviṣānnabhakṣaṇajān rogānāha-lāleti| lālā-śleṣmatantustrāvaḥ| jihvauṣṭhayorjāḍacaṃ-stambhaḥ| mukhe cimicimāyanaṃsarvatra mukhe sarṣapaliptasyeva duḥkham| dantaharṣodantarogaviśeṣaḥ| lālādīnāmauṣadhamāha-sevyādyairiti| sevyādyaiḥ-pūrvoktaiḥ| sarvaṃ viṣijit \_viṣatantroktaṃ pratisāraṇapralepādikam|

Like what you read? Consider supporting this website: