Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

odano viṣavān sāndro yātyavistrāvyatāmiva||3||
cireṇa pacyate pakvo bhavetparyuṣitopamaḥ||3||
mayūrakaṇṭhatulyoṣmā mohamūrchhāprasekakṛt||4||
hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

viṣavānodanaḥ sāndro-vilepyākāraḥ| tathā, visrāvayituṃ śakyo-visrāvyaḥ, naivaṃ yo'sau-avisrāvyaḥ, tasya bhāvaḥ, avisrāvyatāmiva yāti| cireṇa kālena pacyate| pakvaśca paryuṣitabhaktamupamā yasya sa paryuṣitopamo bhavet, nirūṣmā stabdhaśca sadyo'vatārito'pi syādityarthaḥ| tasya ca bhaktasya sambandhī mayūrakaṇṭhatulyoṣmā mohādīn karoti| mayūrakaṇṭhena tulyo nānāvarṇo mayūrakaṇṭhatulyaḥ, sa cāsāvūṣmā ceti| ūṣmā-bāṣpaḥ| tathā, asāvodano varṇagandhādyairhīyate| ādi (dya) śabdena rasādīnāṃ grahaṇam| klidyate-praklinno bhavati| 10 tathā, jalamadhyakṣiptatailabindusadṛśaiścandrikairācito bhavati| iti cakṣurādibhiḥ parīkṣā|

Commentary: Hemādri’s Āyurvedarasāyana

atha saviṣānnapānalakṣaṇam| tatra odanaṃ lakṣayatiodana iti| sāndra ivāvistrāvyatāṃ yāti-sadravo'pyadrava iva strāvayituṃ na śakyate| pavkaḥ paryuṣitopamo bhavet-sadyasko'pyahorātroṣitavannirūṣmā stabdhaśca syāt| mayūrakaṇṭhatulyoṣmā-nīlabāṣpaḥ| mohādikartṛtvamūṣmasmbandhāt, sākṣātsambandhe dhoṣāṇāṃ vakṣyamāṇatvāt| moho-vicārāśaktiḥ,mūrcchāntarbhūtasyāpi tasya mūrcchāvasāne'pyanuvṛsyarthaṃ pṛthaggrahaṇam| ādyaśabdādrasādayaḥ| klidyate-samyak strāvito'pi kledaṃ dhate| candrikānvitaḥ-candrikairanvitobhavati,mayūrapicchatulyo jalakṣitpatailabindusadyaśo bhavati|

Like what you read? Consider supporting this website: