Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).


viṣe sthāvarajaṅgame| saktavo vātalā rūkṣāḥ pītāste tarpayantitu|| vinā'pi copayogena maṇimantrādi kāryakṛt| āṛdrakājjāyate śuṇṭhī saṃskāreṇa laghīyasī|| laghubhyo'pi hi saktubhyo guravaḥ siddhapiṇḍakāḥ| bhṛṣṭaḥ kṣuṇṇo'pi pṛthuko raktaśālerlaghorguruḥ|| śāliḥ piṣṭo garīyastvaṃ godhūmādapi gacchati| laghupittaharā lājā vrīhito gurupittalāt|| saṅgrāhiṇo laghormudgāt kulmāṣo bhedano guruḥ| āmaṃ grāhitaraṃ takraṃ nāgarīkṛtamārdrakam|| guḍāttoyācca sutarāṃ mūtralaṃ guru pānakam| garīyo guḍadadhyuktaṃ rasālā cātiśukralā|| daṇḍābhimathanāddadhno guruṇaścātiśophadāt| anuddhṛtasnehamapi takraṃ śophaharaṃ laghu| sarpiḥ snigdhataraṃ hanti nārditaṃ navanītavat| cakṣuṣyo'pi higodhūmastailapakvastu dṛṣṭihā| mūlakaṃ doṣajananaṃ siddhaṃ tu tadadoṣalam| uṣṇaṃ viṣībhavatyeva viṣaghnamapi mākṣikam| durbhājanasthā drākṣāmlā doṣalā ca prajāyate| ślakṣṇaśuṣkaghano lepaścandanasyāpi dāhakṛt|| tvaggatasyoṣmaṇo rodhācchītakṛttvanyathā'guroḥ| medhyastilaḥ sparśaśīto'medhyaṃ tailaṃ khalo'himaḥ|| tasyaiva śleṣmakāritvaṃ na tailasya khalasya | dadhnaḥ śvayathukāritvaṃ na takranavanītayoḥ|| bhūmisātmyaṃ dadhikṣīrakarīraṃ maruvāsiṣu| kṣārah prācyeṣu, matsyāstu saindhaveṣvaśmakeṣu tu|| tailāmlaṃ, kandamūlādi malaye, kauṅkaṇe punaḥ| peyā, mantha udīcyeṣu, godhūmo'vantibhūmiṣu| bāhlīkā bāhlavāścīnāḥ śūlīkā yavanāḥ śakāḥ| māṃsagodhūmamārdvīkaśastravaiśvānarocitāḥ|| dehasātmyaṃ ghṛtaṃ kṣīraṃ madyaṃ māṃsaṃ ca kasRevision:yacit|63c b84 peyā yūṣoCompiled: March 13, 2018

raso'nyasya godhūmo'nyasya śālayaḥ|| ahitairapi teṣāṃ ca tairevopahitaṃ hitam| annapānauṣadhaṃ

Commentary: Hemādri’s Āyurvedarasāyana

adhyāyārthamupasaṃharati-śūkaśimbijeti| annaśabdenāhāropayogīni dravyāṇi, teṣāṃ leśaḥ-ekadeśaḥ| upayogamarhatiaupayaugikaḥ| nityaṃ-sarvakālamaupayogiko nityaupayogikaḥ| yasya tu kādācitka upayogaḥ sa noktaḥ, granthavistarabhayāt| vargitaiḥ-vargīkṛtaiḥ, śūkajādibhiḥ prakaraṇabhedairityarthaḥ| iti hemādriṭīkāyāmāyurvedarasāyane| annasvarūpavijñānaṃ sāmastyena nirūpitam|| 6||

Like what you read? Consider supporting this website: