Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṭu pāke himaṃ keśyamakṣamīṣacca tadguṇam||158||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

akṣaṃ-bibhītakaṃ, pāke kaṭukaṃ śītavīryaṃ keśebhyo hitam| tathā, īṣatadguṇaṃ,-tābhyāṃ-harītakīdhātrībhyāṃ, samānā guṇā yasya tattadguṇaṃ kiñcidakṣam| nanu, harītakyādīnāṃ sthūlasūkṣmādibhedenāniyatasvarūpatvātkathamivopayogaḥ kriyatām? iti kecit| tān brūmahe| akṣaṃ tāvadatra karṣapramāṇaṃ grāhyam| tathā ca dhanvantarirākhyat (dha.nighaṇṭau va.1|292)-"bibhītakaḥ karṣaphalo" ityādi| anvarthā hīyaṃ saṃjñā| karṣaṃkarṣapramāṇaṃ, phalaṃ yasya sa karṣaphala iti| tadevaṃ bibhītakasya phalaṃ yatkarṣapramāṇaṃ tadgrāhyamityavatiṣṭhate| harītakyā api pramāṇaṃ niyatameva| harītakyā api pramāṇaṃ niyatameva| tantrāntare'pyuktam"navā snigdhā ghanā vṛttā gurvī kṣiptā tathā'mbhasi| nimajjedyā praśastatvāt guṇakṛtsā prakīrtitā| navādiguṇayuktatvaṃ tathaikatvaṃ dvikarṣatā| harītakyāḥ phale yenaṃ tenaitacchreṣṭhamucyate||" iti| tadevaṃ dvikarṣapramāṇatvaṃ harītakyāḥ sthitam| dhātrīphalasyapi yuktyā niyatapramāṇatvameva| tathā coktaṃ tantrāntare "abhayaika pradātavyā dvāveva tu bibhītakau| dhātrīphalāni catvāri triphaleyaṃ prakīrtitā|| iti| tadevamāmalakānāmardhakarṣapramāṇatvamavatiṣṭhate| tasmānniyatapramāṇatvaṃ triphalāyāḥ sthitam|

Commentary: Hemādri’s Āyurvedarasāyana

bibhītakaguṇānāha-kaṭu pāka iti| akṣaṃ bibhītakam| tadguṇaṃ-āmalakaguṇam| kaṭu pāka iti svādupākatvāpavādaḥ| ahimamiti śītavīryasya niṣedhāduṣṇavīryatvasyaiva pratiprasavaḥ| īṣadityatiśayo niṣidhyate| sa cāmlatvasyaiva, na pittakaphāpahatvasya| tasya tantrāntare vidhānāt| yadāha suśrutaḥ (sū.a. 46/200)-"bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ kṛmināśanam| cakṣuṣyaṃ svādupākyakṣaṃ kaṣāyaṃ kaphapittajit||' iti| khāraṇādirapi"kaṣāyamadhuraṃ śītaṃ laghu pittakaphāpaham| bibhītakaphalaṃ tasmāntriphalā sārvayaugikī||" iti| svādupākīti,svādu-madhurarasam, pākipācanam| ata eva khāraṇādinā kaṣāyamadhuramuktam| śītamiti śītasparśam, suśr utenoṣṇatvasyoktatvāt, "uṣṇavīryā" iti vīryagrahaṇācca|

Like what you read? Consider supporting this website: