Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dīpanī pācanī medhyā vayasaḥ sthāpanī param||154||
uṣṇavīryā sarā''ayuṣyā buddhīndriyabalapradā||154||

kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān||155||
śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān||155||
saśoṣaśophātīsāramedamohavamikrimīn||156|| 5 śvāsakāsaprasekārśaḥplīhānāhagarodaram||156||
vibandhaṃ srotasāṃ gulmamūrustambhamarocakam||157||

harītakī jayedvyādhīṃstāṃstāṃśca kaphavātajān||157||
kaṣāyā madhurā pāke rūkṣā vilavaṇā laghu||153||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

harītakī kaṣāyā-kaṣāyarasā| kaṣāyarasatvātkaṭuvipākitvaṃ prāptamityāha-madhurā pāka iti| tathā, rūkṣā| vilavaṇeti vacanaṃ lavaṇaṃ varjayitvā śeṣāḥ pañcarasā asyāḥ santīti vedayati| nanu, evaṃ kaṣāyetyanarthakam, yataḥ pañcasu raseṣu lavaṇahīneṣu madhye kaṣāyo'nupraviṣṭa eva| astyevaitat| kaṣāyetyetadatiśayakhyāpanāya, kaṣāyo raso'syāṃ bāhulyenāstītyarthaḥ| tathā ca muniḥ (ca.ci.a.1|29)-"harītakīṃ pañcarasāmuṣṇāṃ vilavaṇāṃ śivām|" iti| tathā, laghu| dīpanīagreḥ| pācanī-āmādeḥ| medhyā-medhāyai hitā| vayasa ityādi,-kālakṛtā śarīrāvasthā yauvanādirvayastasya, paraṃ-atiśayena, sthāpanī-sthirīkaraṇī| uṣṇetyetāvataivoṣṇavīryetyasyārthasya labdhatvāt vīryagrahaṇamatiśayoṣṇavīryatvakhyāpanārtham| sarā-bhedanī| tathā, āyuṣe hitā| buddhiḥ-vartamānārthagrāhiṇī prajñā, indriyāṇicakṣurādīni, teṣāṃ balaṃ pradadāti saivam| kuṣṭhādīn rogān jayati| kharanāde tvevamabhyadhāyi-"svādvamlabhāvātpavanaṃ, kaṭutiktatayā kapham| kaṣāyamadhuratvācca pittaṃ hanti harītakī||" iti|

Like what you read? Consider supporting this website: