Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mocakharjūrapanasanārikelaparūṣakam||119||
āmrātatālakāśmaryarājādanamadhūkajam||119||
saivīrabadarāṅkollaphalguśleṣmātakodbhavam||120||
vātāmābhiṣukākṣoḍamukūlakanikocakam||120||
urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam||121||
dāhakṣatakṣayaharaṃ raktapittaprasādanam||121||
svādupākarasaṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt||122||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mocādipriyālāntaṃ bṛṃhaṇatvādiyuktam| mocaṃ-kadalīphalam| nārikelaṃ-romaphalākhyam| paruṣako-mṛduphalaḥ| āmrātaḥkapicūḍaḥ| tālaḥ-talaḥ| kāśmaryaṃ-kāśmarīphalam| rājādanaṃkṣīraśuklā| sauvīraṃ-badaram| badaraṃ-karṇikābadaram| aṅkolla iti bilvaḥ| phalguḥ-kākodumbarikā| śleṣmātakaṃśeluḥ| abhiṣukaṃ-syārāṭam| ākṣoḍaṃ-snehaphalākhyam| mukūlakaṃ-dantīphalam| nikocakaṃ-saralaphalam| urumāṇaṃsnigdhaphalam| priyālaṃ-sannataruḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mocādiguṇānāha-mocakharjūreti| mocaṃkadalīphalam| kharjūraṃ-kharjūrīphalam| panasaṃ-kaṇṭakiphalam| nārikelaṃtryakṣam| parūṣakaṃ-dhanvanasadṛśaṃ mṛdvalpāsthiphalam| āmrātaḥ-kapītanaḥ| tālaḥ-tāladrumaḥ| kāśmaryaṃśrīparṇī| rājādanaṃ-kapipriyam| madhūko-madhudrumaḥ|5 madhūkajaṃ dvividhaṃ,-phalaṃ puṣpaṃ ca| yadāha suśrutaḥ (sū. a.46/186)- "bṛṃhaṇīyamahṛdyaṃ tu madhūkakusumaṃ guru| vātapittopaśamanaṃ phalaṃ tasyopadiśyate||' iti| dvividhamapyatra grāhyam, guṇābhedāt| tebhyo jātaṃ phalam| sauvīrabadarebadarabhedau| 10 uktaṃ hi-"karkandhu kolaṃ badaraṃ sauvīraṃ siñcatīphalam| yathottaraṃ mahatsvādu pañcadhā badarīphalam||' iti| tatra kolakarkandhunī svādutvābhāvānnātra paṭhite| vakṣyati hi (a. 6/137)- "tathā'mlaṃ kolakarkandhu" ityādi| siñcatīphalaṃ tiktakaṣāyatvānnoktam| ata eva saṅgrahe tindukādau paṭhitvā viśeṣaguṇā uktāḥ (sū.

a. 7)-"bṛṃhaṇaṃ vātapittaghnaṃ snigdhaṃ siñcatikāphalam|" iti| nanu, "karkandhukolabadaramāmaṃ pittakaphāvaham| pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram|| purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu|" iti suśrutena (sū. a. 46/145) kolatulyaṃ badaramuktam, iha tu sauviratulyamiti virodhaḥ| maivam| suśrutenāpi sauvīratulyamuktam (sū. a. 46/146)- "sauvīrabadaraṃ snigdhaṃ madhuraṃ vātapittajit|" iti| sauvīraṃ ca badaraṃ ceti dvandvaikatvam| pūrvatra tu kolaṃ ca tadbadaraṃ ceti karmadhārayāt| viparītaṃ kuto na syāt? iti cenna| saṅgrahe viśeṣaguṇoktau (sū.a.7)"badaraṃ saraṇātmakam|" iti badaragrahaṇāt| na ca badaraśabdena sauvīram, sauvīramityakaraṇāt saratvābhāvācceti| aṅkollaḥ-aṅkoṭhaḥ| phalguḥ-kākodumbarikā| śleṣmātakaḥ-śeluḥ| vātāmādyurumāṇāntaṃ-uttarāpathe prasiddham| vātāmaḥ-snigdhamadhuramajjaṃ phalam| ākṣoḍaṃ-madanaphalasadṛśaṃ madhye kiñcidunnatarekham| mukūlakaṃ-dantīphalasadṛśam| nikocakaṃ-aṅgkollaphalasadṛśam| priyālaṃ-cāraphalam| raktapittaprasādanaṃ-raktapittayornirmalīkaraṇam|

§1700 25

Like what you read? Consider supporting this website: