Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yadbālamavyaktarasaṃ kiñcitkṣāraṃ satiktakam||102||
tanmūlakaṃ doṣaharaṃ laghu soṣṇaṃ niyacchhati||102||

gulmakāsakṣayaśvāsavraṇanetragalāmayān||103||
svarāgnisādodāvartapīnasāṃśca———————||103||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yanmūlakaṃ bālaṃ, avyaktarasaṃ-asphuṭāsvādam, tathā kiñcitkṣāraṃ-īṣatkṣāraguṇayuktaṃ kāryato'numīyamānam, tathā satiktaṃ-īṣattiktakaṃ rasanendriyasya kiñcidudvejakam, tanmūlakaṃ doṣāṇāṃ haraṃ-doṣaharam, nānyāvastham| bālaṃ mūlakaṃ doṣaharamityanenāsya viśiṣṭā bālāvasthā doṣaharatvena niyamyate| na sarvaṃ bālāvasthaṃ doṣaharam, api tvīdṛgrūpamityarthaḥ| anye tu doṣayorharaṃ-doṣaharam, ityatra samāsaṃ kṛtvā |vātaśleṣmaghnatvamevāsya pratijānate| yataḥ kiñciduṣṇavīryatvāt pittakaratvamasyāstyeva| kiñcittiktarasopetatvena pittakartṛtvamasya vyāhartuṃ na yuktam| vakṣyati hi (hṛ.sū.a.9|25)-"rasaṃ vipākastau vīryaṃ prabhāvastānyapohati|" iti| evaṃ caitanmūlakaṃ vātaśleṣmaghnameva yuktam, na tu pittahṛcca, iti teṣāmabhiprāyaḥ| etacca mūlakaṃ gulmādīnniyacchati| pīnasāṃśceti caśabdaḥ samuccaye| anyānapyevaṃprāyān rogānniyacchatīti| suśrutastu (sū.a.46|240)-sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā|" iti yadbhedāntaramūce, tadapyatraiva bālamūlakalakṣaṇe'ntarbhūtamiti tantrakṛteha pṛthaṅnoktam|

Commentary: Hemādri’s Āyurvedarasāyana

atha mūlakaguṇānāha| tatra bālamūlakaguṇānāha-yadbālamiti| bālaṃ-komalam| tasya tisro'vasthāḥ,-prathamamavyaktarasam, tata īṣallavaṇam, tata īṣattiktam| tadavasthātraye'pi doṣaharatvādiguṇam| svarāgnyoḥ sādaḥ|

Like what you read? Consider supporting this website: