Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kośātakāvalgujakau bhedināvagnidīpanau||82||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kośātakāvalgujakau bhedināvagnidīpanau ca| anayośca pittakāritvaṃ vātakaphaghnatvaṃ ca vedyam| tathā hiprāyeṇa yaduṣṇaṃ guḍūcyādidravyaṃ, tatpittalaṃ vātakaphaharaṃ ca dṛṣṭam| tathā cāha muniḥ(?)-"kaphavātanudavalgujaḥ"

iti| tadevamanyatrāpyaucityena doṣakaratvādi kalpyam| saṅgrahe (sū.a.7) cānye'pyuktāḥ| yathā-"satarūḍhaṃ kadambaṃ ca rūkṣaṃ grāhi himaṃ guru| kumārajīvaloṇikā nalinī cucuparṇikā|| svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru| śyāmāśālmalikāśmaryaphañjīkarṇikayūthikāḥ| vṛkṣādanīkṣīravṛkṣabimbītanikavṛkṣakāḥ| rodhraḥ śaṇaḥ karbudāraḥ saśelurvṛṣamūṣikā|| bhallātakaḥ kovidāraḥ kamalotpalakiṃśukam| paṭolādiguṇaṃ svādu kaṣāyaṃ pittajitparam|| vātapittaharā bhaṇḍī parviṇī parvapuṣpikā| laghuruṣṇā sarā tiktāsorubūkā ca lāṅgalī| vātalau kaṭutiktāmlabhedinau tilavetasau| viśvarāsnābalāśākaṃ vātaghnamatisāranut|| vātaṃ vatsādanī hanyātkaphaṃ kaṇḍīracitrakau|" iti| muninā cānye'pyuktāḥ (ca.sū.a.27|102)"nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ| kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām||" iti| tathā, suśrute gaditam (sū.a.46|282)-"karīrakusumaṃ jñeyaṃ kaphapittaharaṃ laghu| āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate|| cāturthakajvaraharaṃ nasyayogena śīlitam| rājavṛkṣasya nimbasya śigroḥ siṃhamukhasya ca|| kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca| śreyasī tilaparṇī ca bilvapatraṃ ca vātanut||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

kośātakāvalgujakayorguṇānāha-kośātaketi|

Like what you read? Consider supporting this website: