Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

lāvavārtīkavartīraraktavartmakakukkubhāḥ||44||
kapiñjalopacakrākhyacakorakurubāhavaḥ||44||
vartako vartikā caiva tittiriḥ krakaraḥ śikhī||45||

tāmrācūḍākhyabakaragonardagirivartikāḥ||45||
tathā śārapadendrābhavaraṭādyāśca viṣkirāḥ||46||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra lāvādayo varaṭāntā ekaviṃśatiḥ, vikīrya bhakṣaṇādviṣkirāḥ| rakte vartmanī yasyātyarthaṃ sa raktavartmakaḥ| vartako vartiketi jātyantaram, na tu vartakasya strī vartikā| yathā ca balākā sāriketi| puṃsyapi strīliṅgatvāveśāt| śikhī-mayūraḥ, vrīhyāditvādiniḥ|5

Commentary: Hemādri’s Āyurvedarasāyana

viṣkirānāha-lāvavārtīketi| pakṣimadhye ye vikīrya bhakṣayanti te viṣkirāḥ| tatra lāvaḥ-citrayodhī| vārtīkovanacaṭakaḥ svalpasaṅghātacārī| vartīraḥ-alpakapiñjalasadṛśaḥ| kukkubho dvividhaḥ,-sthalajo jalajaśca, raktavartmakaviśeṣaṇātsthalajo gṛhyate| uktaṃ hi-"nīlacchaviḥ kṛṣṇagalaḥ syādgrāmacaṭakākṛtiḥ| kukkubhaḥ kukkubhārāvaḥ sthalajo raktavartmakaḥ||" iti| kapiñjalo-gauratittiriḥ| upacakraḥ-śvabhracaraḥ kṛśacañcurmadāvilaḥ| cakororaktākṣaḥ| kurubāhuḥ-nīlagrīvo raktaśikhaḥ śvetapakṣaḥ| vartako-vartīrādalpaḥ| tatsadṛśā-vartikā, tato'pyalpā| 10 tittiriḥ-citrapakṣaḥ| krakaraḥkrakacaśabdakārī pītakṛṣṇagalaḥ kṛṣṇacañcucaraṇo raktapṛṣṭhaḥ| śikhī-mayūraḥ| tāmracūḍākhyaḥ-kukkuṭaḥ| bakaro-bakasadṛśaḥ| gonardogokṣveḍaḥ| girivartikā-girikākhyā vartikābhedaḥ, parvatacārī| sārapadaḥ-kaṅkasadṛśaścārugatiḥ| indrābhaḥkaṅkasadṛśo vividhavarṇaḥ| varaṭaḥ-haṃsasadṛśaḥ| ādyaśabdāttittirīṭādayaḥ|

Like what you read? Consider supporting this website: